Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥४२४॥
त्वाद्यभावः, तेषां दिवसाद्यतिचार विशोधकत्वादितश्चतुर्गुणाद्युच्छ्रासादिमानत्वानियतकायोत्सर्गत्वाद्, अस्य त्वनियतत्वात्, तथा चापे - "साय सयं गोसद्धं तिनेव सया हवंति पक्खमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चचारि दो दुवालस वीसं चत्ता य हुंति उज्जोया । देसियराइयपक्खिय चाउम्मासे य वरिसे य ||२|| देसियराइयपखिय चाउम्मासे तहेव वरिसे य । एएस हुंति नियया उस्सग्गा अनियया सेसा ॥ ३ ॥ शेषा - गमनागमनादि विषयाः, विचारणीयं बहुत्र सूक्ष्मधियेति, तथा अष्टौ उच्छ्वासाः शेषेपु - चैत्यवंदनाकायोत्सर्गेषु कालमानमिति, यदागमः - "अट्ठेव य ऊमासा पट्टवणपडिकमणमाईमु” न चात्रामी न गृहीता इति वाच्यं, आदिशन्दाक्षिप्तत्वात् उपन्यस्तगाथासूत्रस्योपलक्षणत्वात्, अन्यत्रापि चागम एवंविधसूत्रादनुक्तार्थसिद्धेः, उक्तं च- 'गोसमुहणंतगाई' त्यादि, अत्र मुखवत्रिकामात्रोक्ते आदिशब्दाच्छेपोपकरणादिपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच्च न भेदेनोक्त इति, इहोच्छ्रासमानमित्यं, न पुनर्थ्येयनियमः, यथापरिणामेन हि तत्, स्थापनेशगुणतत्वानि वा स्थानवर्णार्थालंबनानि वा आत्मीयदोपप्रतिपक्षो वा, प्रतिविशिष्टध्येयध्यानं हि विवेकोत्पत्तिकारणमित्यलं प्रसंगेन । इह सिद्धपुर नयरे आसी सूरप्पहो महीनाहो । कयकुवलयउकरिसो ससिन्व पुत्तो ससी तस्स ॥ १ ॥ स कयावि नियारामं भजतं सोउ वणवराहेण । तं रक्खि इयगओ सपरियणो निग्गओ नयरा ||२|| सो कोलो दढदाढाकडप्पकप्परियतुरयचरणखरो । घणघोरघुरुघुरारावपसरभरभरिय भ्रुवणयलो || ३ || हयमहियं कुमरबलं इओ तओ अकमूललीलाए । पवणोविव क्खितो वहुतं स उच्चलिओ ||४|| कुमरोऽनि तस्स पुट्ठी पट्टिओ वाउवेगतुरगेण । इकोवि चंडकोदंडकंडवरिसं करेमाणो ||५|| वणसूयरो उ कत्यवि गयरूवध कहिंपि हरिरूवो । दूरं गंतु स्वणेणं कत्थवि लुको वणनिउंजे || ६ || जा तत्थ रायतणओ पविसर ता नियइ मुणिवरं इकं ।
शशिनृप
कथा
॥४२४॥

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490