________________
श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥४२४॥
त्वाद्यभावः, तेषां दिवसाद्यतिचार विशोधकत्वादितश्चतुर्गुणाद्युच्छ्रासादिमानत्वानियतकायोत्सर्गत्वाद्, अस्य त्वनियतत्वात्, तथा चापे - "साय सयं गोसद्धं तिनेव सया हवंति पक्खमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चचारि दो दुवालस वीसं चत्ता य हुंति उज्जोया । देसियराइयपक्खिय चाउम्मासे य वरिसे य ||२|| देसियराइयपखिय चाउम्मासे तहेव वरिसे य । एएस हुंति नियया उस्सग्गा अनियया सेसा ॥ ३ ॥ शेषा - गमनागमनादि विषयाः, विचारणीयं बहुत्र सूक्ष्मधियेति, तथा अष्टौ उच्छ्वासाः शेषेपु - चैत्यवंदनाकायोत्सर्गेषु कालमानमिति, यदागमः - "अट्ठेव य ऊमासा पट्टवणपडिकमणमाईमु” न चात्रामी न गृहीता इति वाच्यं, आदिशन्दाक्षिप्तत्वात् उपन्यस्तगाथासूत्रस्योपलक्षणत्वात्, अन्यत्रापि चागम एवंविधसूत्रादनुक्तार्थसिद्धेः, उक्तं च- 'गोसमुहणंतगाई' त्यादि, अत्र मुखवत्रिकामात्रोक्ते आदिशब्दाच्छेपोपकरणादिपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच्च न भेदेनोक्त इति, इहोच्छ्रासमानमित्यं, न पुनर्थ्येयनियमः, यथापरिणामेन हि तत्, स्थापनेशगुणतत्वानि वा स्थानवर्णार्थालंबनानि वा आत्मीयदोपप्रतिपक्षो वा, प्रतिविशिष्टध्येयध्यानं हि विवेकोत्पत्तिकारणमित्यलं प्रसंगेन । इह सिद्धपुर नयरे आसी सूरप्पहो महीनाहो । कयकुवलयउकरिसो ससिन्व पुत्तो ससी तस्स ॥ १ ॥ स कयावि नियारामं भजतं सोउ वणवराहेण । तं रक्खि इयगओ सपरियणो निग्गओ नयरा ||२|| सो कोलो दढदाढाकडप्पकप्परियतुरयचरणखरो । घणघोरघुरुघुरारावपसरभरभरिय भ्रुवणयलो || ३ || हयमहियं कुमरबलं इओ तओ अकमूललीलाए । पवणोविव क्खितो वहुतं स उच्चलिओ ||४|| कुमरोऽनि तस्स पुट्ठी पट्टिओ वाउवेगतुरगेण । इकोवि चंडकोदंडकंडवरिसं करेमाणो ||५|| वणसूयरो उ कत्यवि गयरूवध कहिंपि हरिरूवो । दूरं गंतु स्वणेणं कत्थवि लुको वणनिउंजे || ६ || जा तत्थ रायतणओ पविसर ता नियइ मुणिवरं इकं ।
शशिनृप
कथा
॥४२४॥