Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 417
________________ श्रीदे० चैत्य० श्री. धर्म० संघा चारविधौ ॥३८९|| तद्, व्याख्यातं च वेयावच्चगराम मित्यादिमूत्रं, तथा चोक्तं-" एवमेतत्पठित्वेत्यादि यावत्पठंति वेयावच्चगराणमित्यादि", ततश्च स्थि| तमेतत्-यदुत वैयावच्चगराणमित्यप्यधिकारोऽवश्यं भणनीय एव, अन्यथा व्याख्यानासंभवात्, यदि पुनरेषोऽपि वैयावृत्यकरा| घिकार उज्जयंताद्यधिकारवत् कैश्चिद् भणनीयतया यादृच्छिकः स्यात्तदा उज्जितसेलेत्यादिगाथावदयमपि न व्याख्यायेत, व्याख्यातश्च नियम भणनीयसिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात् सिद्धाद्यधिकारवदनुस्यूत एव मणनीयः, अथ न प्रमाणं तत्र व्याख्यातमूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदनाक्रमाभावप्रसंगः, तत्रैवास्या एवं क्रमस्य दर्शित| त्वात्, तदन्यत्र तथा तद्व्याख्यानाभावात्, व्याख्यानेऽप्येतदनुसारित्वात् तस्य, पश्चात्कालप्रभवत्वात्, नव्यकरणस्य तु सुंदरस्यापि भवनिबंधनत्वात्, तत्रोक्तस्य तूपदेशायाततया स्वच्छंदकल्पितताऽभावादिति परिभावनीयं वह्नत्र माध्यस्थ्यमनसा, विमर्शनीयं सूक्ष्मधिया, विचिंतनीयं सिद्धांतरहस्यं, पर्युपासनीयाः श्रुतवृद्धाः, प्रवर्तितव्यं असदाग्रहविरहेण, यतितव्यं निजशक्यानुकूल्यमिति । एवं द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्या द्वादशपर्यंता नव अधिकारा उपदेशायातललितविस्तराव्याख्यातसूत्रसिद्धा इति सिद्धं, आदिरन्दात् पाक्षिकसूत्रचूर्ण्यादिग्रहः, तत्र सूत्रं - 'देवसक्लिय' चि, अत्र चूणिः - विरइपडिवत्तिकाले चिइवंदणाइणोवयारेण अवस्सं जहासंनिहिया देवया संनिहाणंमि भवन्ति, अओ देवसक्खियं भणियति, अयमंत्र भावार्थ:- तावद् गणधरैदयर्थं पंचसाक्षिकं धम्र्मानुष्ठानं प्रतिपादितं, लोकेऽपि व्यवहारदाढर्थस्य तथा दर्शनात्, तत्र देवा अपि साक्षिण उक्ताः, ते च चैत्यवंदनाद्युपचारेणासनीभूता साक्षितां प्रतिपद्यंते, चैत्यवंदनामध्ये चं तेपामुपचारः कायोत्सर्गस्तुतिदानादिः क्रियते, अन्यस्य तत्रासंभवादश्रुतत्वाच्च ततश्चैवमायातं - यथा चैत्यवंदनामध्ये देवकायोत्सर्गादि करणीयमेव, अन्यथा तत्रान्यत्तदुपचाराभावे देव सुरस्मरणसिद्धिः ॥ ३८९ ॥

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490