Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 423
________________ स्तुति चतुष्कम् श्रीदे चैत्यश्रीधर्म०संघाचारविधौ ॥३९५॥ वृद्धिः, ततश्च स्वकार्यकारित्वोपयुक्तता, जगप्रसिद्धमेतत् यत्प्रशंसातः सोत्साहं कार्यकरणादर इति, तुशब्दो विशेषकस्तेन या श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतंति, गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात् , स्तुतियुगलेषु तथानिबंधना , गुणोत्कीर्चनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि -जिनज्ञानस्तुतिर्वदनाद्यात्मकत्वादेका गण्यते, वैयावृत्यकरादिस्तुतयस्तु द्वितीया गुणोत्कीर्तनादिरूपत्वाद् ,एवमेव युगलत्वसिद्धेः, भावितं चैतत् पंचमे वंदनाद्वारे, अत एव कचित् युगले चतुर्था स्तुतिः 'सर्वे यक्षांविके त्यादि वैयावृत्यकराणां, क्वापि च भूयासुः सर्वदा देवा देवीमि'रिति सामान्यतः सर्वदेवतानां, कुत्रापि 'गौरी सैरेभेति विद्यादेवतानां, अन्यत्र 'निष्पंकव्योमनीले ति देवविशेषविषया 'एकत्र विकटदशने'ति देव्या एव, कुत्रचिच्च 'आमूलालोलधूली'त्यादि श्रुतदेवतायाः, इत्यादि परिभावनीयमिदं सूक्ष्मधिया कुग्रहविरहेण । कायोत्सर्गविषयेऽपि | बहु विमर्शनीयं यतो देवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवलबुतदेवतादेः कायोत्सर्गकरणं, पाक्षिकादौ तु भुवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, इत्यलं प्रसंघेन, तचं तु परमर्पयो विदंतीति । स्तुतयश्चैताः-जिनं यशःप्रतापास्तपुप्पदंतं समंततः। संस्तुवे यत्क्रमौ मोहपुष्पदंतं समंततः॥१॥ प्रातस्तेऽहिद्वयी येन, सरोजास्य समानता । त्वयाऽस्तु जिनधः | ब्जिसरोजास्य समानता ॥२॥ वंदे देव! च्युतोत्पत्तिवतकेवलनितिम् । विश्वाचिंतच्युतोत्पत्तिवतर्केवलनिर्वृतिम् ॥३॥ चतुरास्यं चतुष्कायं, चतुर्धावृपसेवितम् । प्रणमामि जिनाधीशं,चतुर्धावृपसेऽवितम् ॥४॥ जिनेन्द्रानंजनश्यामाकल्याणाजहिमप्रमान् । चतुविंशतिमानौम्यकल्याणाजहिमप्रभान् ॥५॥ विलोक्य विकचांभोजकाननं नाभिनंदनम् । द्रष्टुमुत्कायते कोऽपि,काननं नाभिनंदनम् ॥६॥ तवानीश! सदा वश्याजितनिष्कोप नापति । अहितो न हि तं स्वाभाजितनिष्कोऽपनाधति ॥७॥ सदातनाय सेनांगभव- P Humanand RIMALISMPRIMARISHMAPTAPAHARULAIMPORTAINMEOPAHINI Hemam ॥३९५॥

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490