Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
II
श्रीदे
धर्म संघाचारविधी ॥३९६॥
| संभव संभव! । मगवन् मविकानाममव शमवसंभव ॥८॥ दुष्कृतं मे मनोहंसमानसस्यामिनंदन ! श्रीसंवरघराधीशमानसस्यामि| नंदनः ॥९॥ अज्ञानतिमिरध्वंसे,सुमते! सुमतेन ते । क्रियते न नमः केनसुमते! सुमतेन ॥रजात्वां नमस्यंति येऽकस्थपञ पद्मप्रमेश! ते। त्रैलोक्यमनोहारिपचपचप्रमेशते ॥१९॥ सद्भक्या यः सदा स्तौति,सुपार्थमपुनर्भवम् । सोऽस्वजातिमृतिर्याति,सुपार्श्वमपुनर्भवम् ॥१२॥ सहर्ष ये समीचंते, मुखं चंद्रप्रभांग! ते । विदुः सकलसौख्याना, मुखं चंद्रप्रभांगते ! ॥१३॥ सदा खपादसलीनं, सुविधे! मुविधेहितम् । येन ते दर्शनं देव, सुविधे! सुविधेहितम् ॥१४॥ यथा त्वं शीतलस्वामिन् !, सोमः सोममनोहरः । भव्यानां न तथा माति, सोमः सोममनोहरः ॥१५॥ तं वृणोति स्वयंभूष्णु, श्रेयांसं बहुमा नतः। जिनेशं नौति यो नित्यं, श्रेयांसं बहुमानतः ॥१६॥ वाक्यं यस्तव शुश्राव, वासुपूज्य ! सनातनम् । भवे कुर्याचमोदाववाः सुपूज्य ! सनातनम् ॥ १७ ॥ कस्य प्रमोदमन्पत्र, विमलात् परमात्मनः। हृदयं भजते देवाद्, विमलात् परमात्मनः ॥१८॥ दृष्ट्या त्वाऽनंतजिद् भावपराजितमनो भवम् । भविना नाथ । नामैल्यपराजितमनोमवम् ॥१९॥ श्रीधर्मेण क्षमारामप्रकृष्टतरवारिणा। सनाथोऽसि तृपावल्लीप्रकृष्टवरवारिणा ॥२०॥ त्वया वैधारिखगों यत्पदौ श्रीशांति नाथ! ते। शरणं तद् भवध्वस्तापदौ श्रीशांतिनाथ! ते ॥२१॥ वीतरागं स्तुवे कुंथु, जिनं शंखें स्वयंभुवम् । सरागत्वात् पुनर्नान्यं, जिनं शंसुं स्वयंभुवम् ॥२२॥ विजिग्ये लीलया येन, प्रद्युम्नो भवताऽदर भविनां भवनाशाय, प्रद्युम्नो भवतादरः ॥२३॥ यः स्यात् मल्ले नमल्लेखो, मल्लस प्रतिमल्ल! ते । क्रमो मनसि यो देहमल्लख प्रतिमल्लते ॥२४॥ विपत्ते सर्वदा यत्चे, समुद(सुब्रतसमुन्नतिम् । समासादयते स्वामिन् । समुद्र(सु)वतसमुबतिम् ।।२५।। दृष्ट्या समवमृत्यंत मीशं चतुराननम् । | पश्येत् कोऽजितखं धीमानमीशं चतुराननम् ॥२६॥ श्रीनेमिनाथमानौमि,समुद्रविजयांगजम् । हेलानिर्जितसंप्राप्तसमुद्रविजयांगजम् || ॥३९६॥

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490