Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 421
________________ PANI आचरणाधिकारः चैत्यश्री"धर्म-संघाचारविधौ ॥३९३॥ ततच सुलभ एव शुममाववृद्धिः, बोपनिमित्तत्वात्तस्य इत्यलं प्रसंगेन ।। ३७ ॥ एवं च द्वादशाधिकारस्वरूपं निरुप्य तदभणने तात्पयार्थ प्ररूपयवाह असहाइमणवलं गीयत्यअवारियंति मज्झत्था । आयरणाविहु आणत्तिवयणओ सुबहु मनंति॥५१॥ अशठेन-निर्मायेन, एतेन चास्याविप्रतारकत्वमाह, आ इति मर्यादया सूत्रोक्तया गुरुलाधवचिंतयेत्यर्थः, अनेन चाचीर्णकर्तुः प्रमाणत्वं दर्शयति, अगीतार्थस्य प्रमाणवायोगान, आचरितस्य तु सूत्रानुमारित्वं गुरुलापवचिंतया कृतस्य सूत्रेण सहपूर्वापरविरोभावात् , चीर्ण-चरितं देशकालाद्यपेक्षया गुणाधायित्वेन बहुभव्योपकारीतिकृत्वा अशठाचीर्ण, तथा अनवयं-निर्दोषं जिनस्तुत्यादिरूपतया कर्मक्षयहेतुत्वात् , तथा गीतार्थः-तदन्यैस्तत्कालवर्तिमिन निवारितं, शोभनत्वादेव, दर्शनादिविशोधकत्वाद् | जिनस्तुत्यादेः इति-एवं यत् बहुबहुश्रुतसंविनपूर्वाचार्यसंमतमित्यर्थः, तत् सुबहु मन्यते इति गाथांते संबंधः, के इत्याह-मध्यस्थः कुग्रहकलंकाकलुपितचेतोवृत्तित्वेन रागाधस्पृष्टाः, उक्तं च-"जो नवि वह रागे नवि दोसे दुण्ह मज्सयारंमि । सो हवई मज्झत्थो सेसा सब्वे अमज्मत्था॥१॥"ति, अन्यथा धनिहत्वाद् , आह-"रत्तो दुट्ठो मृदो पुचि बुग्गाहिओ य चत्वारि । एए धम्मअण| रिहा अरिहो पुण होइ मज्मरथो॥१॥"चि, आचरणापीति, न केवलं सूत्रोक्तमेवाज्ञा, किंतु आचरणापि संविनगीतार्धाचरितमपि आज्ञैव हुरेवार्थे, सूत्रोपदेश एव, आतीर्थानुवचिंजीताख्यपंचमव्यवहाररूपत्वात् , आह च-"बहुसुयकमाणुपत्ता आयरणा धरइ सुत्तविरहेऽवि । विज्झाएवि पईवे नजद दिहें मुदिट्ठीहि ॥१॥ जीवियपुव्वं जीवइ जीविस्सइ जेण धमियजणम्मि। जीयंति तेण भनाइ आयरणा समयकुसलेहि ॥२॥ तम्हा अनायमूला हिंसारहिया सुझाणजणणी य । सरिपरंपरत्ता सुतं व पमाणमायरणा ॥३॥ AUNTERTAIN-HIT E ॥३९३॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490