SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ PANI आचरणाधिकारः चैत्यश्री"धर्म-संघाचारविधौ ॥३९३॥ ततच सुलभ एव शुममाववृद्धिः, बोपनिमित्तत्वात्तस्य इत्यलं प्रसंगेन ।। ३७ ॥ एवं च द्वादशाधिकारस्वरूपं निरुप्य तदभणने तात्पयार्थ प्ररूपयवाह असहाइमणवलं गीयत्यअवारियंति मज्झत्था । आयरणाविहु आणत्तिवयणओ सुबहु मनंति॥५१॥ अशठेन-निर्मायेन, एतेन चास्याविप्रतारकत्वमाह, आ इति मर्यादया सूत्रोक्तया गुरुलाधवचिंतयेत्यर्थः, अनेन चाचीर्णकर्तुः प्रमाणत्वं दर्शयति, अगीतार्थस्य प्रमाणवायोगान, आचरितस्य तु सूत्रानुमारित्वं गुरुलापवचिंतया कृतस्य सूत्रेण सहपूर्वापरविरोभावात् , चीर्ण-चरितं देशकालाद्यपेक्षया गुणाधायित्वेन बहुभव्योपकारीतिकृत्वा अशठाचीर्ण, तथा अनवयं-निर्दोषं जिनस्तुत्यादिरूपतया कर्मक्षयहेतुत्वात् , तथा गीतार्थः-तदन्यैस्तत्कालवर्तिमिन निवारितं, शोभनत्वादेव, दर्शनादिविशोधकत्वाद् | जिनस्तुत्यादेः इति-एवं यत् बहुबहुश्रुतसंविनपूर्वाचार्यसंमतमित्यर्थः, तत् सुबहु मन्यते इति गाथांते संबंधः, के इत्याह-मध्यस्थः कुग्रहकलंकाकलुपितचेतोवृत्तित्वेन रागाधस्पृष्टाः, उक्तं च-"जो नवि वह रागे नवि दोसे दुण्ह मज्सयारंमि । सो हवई मज्झत्थो सेसा सब्वे अमज्मत्था॥१॥"ति, अन्यथा धनिहत्वाद् , आह-"रत्तो दुट्ठो मृदो पुचि बुग्गाहिओ य चत्वारि । एए धम्मअण| रिहा अरिहो पुण होइ मज्मरथो॥१॥"चि, आचरणापीति, न केवलं सूत्रोक्तमेवाज्ञा, किंतु आचरणापि संविनगीतार्धाचरितमपि आज्ञैव हुरेवार्थे, सूत्रोपदेश एव, आतीर्थानुवचिंजीताख्यपंचमव्यवहाररूपत्वात् , आह च-"बहुसुयकमाणुपत्ता आयरणा धरइ सुत्तविरहेऽवि । विज्झाएवि पईवे नजद दिहें मुदिट्ठीहि ॥१॥ जीवियपुव्वं जीवइ जीविस्सइ जेण धमियजणम्मि। जीयंति तेण भनाइ आयरणा समयकुसलेहि ॥२॥ तम्हा अनायमूला हिंसारहिया सुझाणजणणी य । सरिपरंपरत्ता सुतं व पमाणमायरणा ॥३॥ AUNTERTAIN-HIT E ॥३९३॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy