SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ NAL श्रीदे चैत्यश्रीधर्म संघाचारविधी ॥३९२॥ न केवलं दसमैकादशावधिकारौ चूर्णिकारमणितत्वात् मण्येते, किंतु द्वितीयोऽपीत्यपिर्गम्यः,जे य अईयेत्यादिलक्षणोऽप्यधि- अधिकार कारः श्रुतस्तवस्य चतुर्थदंडकस्य आदौ पुक्खरखरदीतिगाथायां अर्थतो-अर्थमाश्रित्य वणितो-च्यावणितस्तत्रैव-आवश्यकचू-1 प्रामाण्यम् णविव, अयमत्र भावार्थ:-द्वितीयाधिकारार्थों द्रव्याहवंदना, सा च तत्र मणिता, तथाहि-उक्कोसपएणं सत्तरि तित्थयरसयं जहण्णपएण वीसं तित्थयरा, एए ताव एगकालेणं भवंति, अईया अणागया अणता ते तित्थयरे नमसामित्ति एवं चूणिव्याख्यातार्थस्वरूपत्वेन चूर्युक्त एवायमपीति मण्यते, ननु यद्येवं चूर्युक्तार्थतयाऽयं मण्यते तहिं तत्रैव भण्यता, किमन्यत्र पाठेनेत्याहशक्रस्तवांते-प्रणिपातदंडकानंतरं पठितो-भणितः पूर्वाचा:-पूर्वैरनुयोगद्भिः , शक्रस्तवांतेऽस्य स्थानात् , भावाईवंदनानंतरं द्रव्याईवंदनायाः क्रमप्राप्तत्वाव, प्रथमाधिकारेऽपि नवमसंपदि किंचित्तभणनात् ,अस्य तु तद्विस्तरार्थत्वाद् , इत्यमेव च बहुमव्योपकारदर्शनात् भावप्राधान्याश्रयेण च पश्चानुपूर्व्या चैत्यवंदनायाः प्रारंभात , तस्या अप्यागमेऽनुज्ञातत्वात् , श्रुतस्तवादौ त्वस्य पाठेऽनानुपूर्व्या अप्यसंभवात् तन्मध्यपाठेऽपि व्यत्यानेडितदोपप्रसंगाद, शक्रस्तांतभणने तु दोपासंभवात् , दंडकांतेन्न्यस्यापि स्तुप्तिस्तवादेर्भणनादित्येवं निदोपत्वेन पूर्ववृद्धः शक्रस्तवांते अयं पठितस्तथैव भण्यते, वृद्धाचरितस्य जीतव्यवहाररूपत्वात् ,उक्तं |च-"जीयंति वा करणिज्जंति वा आयरणिज्जंति वा एगट्ठा" तथा "वत्तणुवत्तपवत्तो बडुसो जासेविओ महाणेण। एसो य जीयकप्पो पंचमओ होइ ववहारो ॥१॥ वत्तो नाम इक्कसि अणुवत्तो जो पुणोति वियवारं । तइयट्ठाण पबचो परिग्गहिओ महाणेण||२|त्ति, वृत्त एकदा नवो जातः पात्रबंधग्रंथ्यादिवदित्यादि, तथा, प्रकटोयः-सुगमार्थः, कत इति शेषः,बालादिनाऽप्येवं शुभभाववृद्धः, चूयुक्तमर्थ हि केचदेव जानते, एवं तु पाठे मंदमतीनामपि भवति यथा वयं त्रिकालभाविनो जिनानघुना बंदामहे, ||॥३९२॥ N DAINIRAHMISSISTANTHRALIANE madamI
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy