Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदे
MamINS
चैत्यश्रीधर्म० संघाचारविधी ॥३८॥
नारद!1, २७॥ जइ अम्ह एस धूभो तो इह होही पए सियपडागा। अह मिक्खूणं तत्तो रचा इय सुणिय नरनाहो ॥ २८॥ | मथुराक्षतं धृभं रक्खावइ समंतओ नियनरेहिं अह देवी। पवयणभचा घट्टइ थूमे गोसे सियपडागं ॥२९॥ तं पिच्छवि अच्छरियं अतु- पककथा छहरिसो निवो पुरीलोओ। उक्किटिकलयलरवं कुणमाणो भणइ वयणमिणं ॥ ३०॥ जयउ जए सइ कालं एसो जिणनाहदेसिओ धम्मो जयउ इमो जिणसंघो जयंतु जिणसासणे मचा ॥३१॥ दटुं सुदिहिसुरसुमरणे उच्छप्पणं पवयणस्स। थिरयरओ स्वरगो पालिऊण चरणं गओ सुगयं ॥ ३२ ॥ मथुराक्षपकचरित्रं श्रुत्वेत्यौचित्यचंचवो भव्याः। प्रवचनसमुन्नतिकरी सुदृष्टिसुरसंस्मृति कुरुथ ॥३३॥ इति मथुराक्षपककथा । अथ येऽधिकारा यत्प्रमाणेन भयंते तदसंमोहार्थ प्रकटयन्नाहनव अहिगारा इह ललिय वित्थरावित्तिमाइअणुसारा। तिन्नि सुयपरंपरया बीयो दसमो इगारसमो॥ ३५ ॥
इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थपंचमपष्ठसप्तमाष्टमनवमद्वादशस्वरूपा या ललितविस्तराख्या चैत्यवंदनामूलवृत्तिस्तस्या अनुसारेण-तत्र व्याख्यातसूत्रप्रामाण्येन, मण्यंत इति शेषः,तथा च तत्रोकं "एतास्तिस्रःस्तुतयो नियमनोच्यते, केचिचन्या अपि पठंति, न च तत्र नियम इति न च तद्व्याख्यानक्रिया, एवमेतत्पठित्वा उपचितपुण्यसंभारा उचितेधूपयोगफलमेतदिति ज्ञापनार्थ पठंति-वेयावच्चगराणमित्यादि", अत्र च एता इति सिद्धार्थ बुद्धाण १ जो देवाणऽवि २ इकोदि इति ३, अन्या अपीति उज्जितसेल १ चचारि अट्ठ २ तथा 'जे अ अईयेत्यादि ३, अत एवात्र बहुवननं संभाव्यते, अन्यथा द्विवचनं दद्याद, 'पठंति सेसा जहिच्छाए' इत्यावश्यकचूणिवचनादित्यर्थः, न च तत्र नियम इति न तद्व्याख्यानक्रियेति तु भर्णतः श्रीहरिभद्रसूरिपादा एवं ज्ञापयंति-यदत्र यदृच्छया भण्यते तन्न व्याख्यायते. यत्पुनर्नियमतो भणनीयं तद् व्याख्यायते, 1॥३८८॥
alitihNIHINDImaIIIIIIMarattanARRAIPURNA

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490