Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मनोरमा
कथा
श्रीदे न्ति,सुदशनश्रेष्ठिप्रियामनोरमाकथा त्वियं-चंपायां पुरि दधिवाहनस्य नृपतेर्द्विधा दयितकी अभयाख्याऽभूदेवी देवीव | चैत्य श्री- M मुरूपरूपधरा ॥१॥ तत्रैव ऋषभदासः श्रेष्ठी श्रेष्ठककर्मकरणचणः। अहवासी भार्या महिषीरक्षाकरः सुभगः॥२॥ सोऽन्येयुः धर्म० संघा
शिशिरतों दिनात्यये सैरिभी: समादाय । बनतो निवृत्त उत्सर्गसंस्थमैक्षिष्ट मुनिमेकम् ॥शा तमगणितहिमानीपातवेदनं क्षणमुपास्य चारविधौ
सब ययौ। ध्यायंस्तमेव रात्रि निनाय निद्रादरिद्रोऽसौ ॥४॥ गत्वा प्रगे मुनि तं यावदयं नमति पर्युपास्ते च । स नमो अरिहंताणं ॥३७२॥
इत्युक्त्वा खं ययौ तावत् ।।५।। नूनं खगामिनीयं विद्येति पपाठ सततमशठमनाः। तमपीपठदथ लष्टः श्रेष्ठी सकलं नमस्कारम् ।।४।। वर्षासमयेऽन्येधुर्महिषीः परतीरगा निवारयितुं । सरिदंतरदाझंपा गुणयन्नुच्चैनमस्कारम्॥७॥ चिकणचिक्खल्लचहुट्टकीलविद्धोदरः क्षणात् प्राप । मृत्यु पंचनमस्कारस्तुति गुणयन् सुभगाशयः सुभगः ॥८॥ तत्रैव ऋषभदासाईद्दास्योः प्रवररूपलावण्यः । मनुः सुदर्शनाख्योऽजनि रजनिकरावदातयशाः।।९।। उपयेमे सुमनोमुकुलाकृति स तु मनोरमां कन्याम् । असपत्नशीलरनालंकारां जिनमते निपुणाम्॥१०॥ कपिलः पुरोहितस्तस्य मित्रमभवत्वतोभृशं श्रुत्वा । कपिलाख्या तद्भार्या सुदर्शगुनणान् सुरूपादीन्।।११।। अनुरक्ता ग्रामगते भर्तरि तत्चन्धपाटवमिषेण । निन्ये तं निजसमनि रिंसुरथ तमार्थयत बहुधा ॥१२॥ स तु मोचितवांस्तस्या अपंडिते! | पंडकोऽहमित्युक्त्वा । नैको गंवा परगृहमित्यभिजनहे तदा सुमनाः ॥१३।। कपिलसुदर्शनसहितो राजारंतुंगतोऽन्यदोद्याने। कपिला पटसुतसंयुतमनोरमायुगभयाऽपि मुदा ॥१४ ।। कपिला प्राक्षीदभयां मनोरमां वीक्ष्य देव ! केयं स्त्री ?। साह सुदर्शनगृहिणी कपिलोचे तर्हि कथमस्याः॥१५॥ एतावंतस्तनया ! यत्पतिरस्या नपुंसको राज्ञी । आह कथं बुबुधे त्वं ? कपिलाऽऽख्यत् पूर्वतान्तम् ॥१६॥ प्रोचे विहस्य राज्ञी सत्यं षंढोऽयमन्यवनितासु । नूनं विदग्धंधुर्येण तेन त्वं वंचिता मुग्धे ! ॥१७॥ कपिला सम
HAPTISARAI

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490