Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदे.
सिद्धपूजा
चैत्यश्रीधर्म संघाचारविधी ॥३८२॥
AM
एंगं तित्थयरस्स अक्सेसाण एगूणस्स माउयसयस्स, मा तत्य कोइ अइगम्मिस्सइति लोहमणुया अइगंतुं न सर्फतित्ति, अयमेव चस्तूपशतविषयोऽर्थो महापुरुषचरितारूयग्रंथे श्रीऋषभदेवनिर्वायोद्देशके व्यक्ततरमेवं मणिनः,तथाहि-बट्टइणा कारवियं तत्युत्तुंगे | नर्गमि थूहसयं । मणिकणयरयणचित्तं कंचणपडिमाहि संपुनं ॥१॥ पंचधणूसयगाणा इकिका पडिम तत्थ मज्झमि। नाणाविहरयपविभूसियति इकिकालिके ॥२॥ अहमहापडिहेरा पडिमा उसहस्स पढममह थूवे । सेसा अणुक्कमेणं केवलिपडिमायो मारेइ
॥३॥ सकसहाओ राया सुमेरुसिहरेव्व कणयकलसेहिं । अहिसिंचिउंसयंचिय हरिचंदणचच्चए देइ ॥४॥पुप्फोक्यारवालको || देवराय जोएवि। विम्बहओ चिचेणं धृहा सेलो विभावेति ।।५।। सयसिंगो इव सेलोदीसह धयधूवमाणसिहरेहिं । रयणाय साधुहिअगयणंगण सक्कचावेहिं ।।६।। अन्यत्राप्युक्तं-'चउवीसं तित्थयरा फुरंतवररयणपंचवन्नेहिं । एवं विहीइ भाउयसपस्स यूमाणि कारेइ ॥७॥ पडिमाउ तत्थ तेर्सि पइडिया म्हवणमाइ सक्कारं । पूर्यतकयपणामो भत्तीइ सपरियणो भरहो!"ति । कारयित्वेलि ततीर्थ,चक्रथागत्य निजां पुरीम् । मेने भोगान् चिरं पूर्वपुण्योपात्तान् यथासुखम् ॥९॥ श्रुत्वेति सिद्धप्रतिमार्चना, विनिम्मित्रं श्रीभर| तामरायैः। मो मव्यभाषा भविकाः! प्रयत्नमेतद्विधाने विधिना विधत्त ॥१०॥ इति मरुदेवादिप्रयंधः। तथा 'विहरमाणजिमान् षष्ठे पंचदशकर्मभूमिषु विहारं कुर्वाणान् सत्रार्थकथनपरायणान् भावाईत इत्यर्थः, उक्तं च-"पढमे छड्ढे नवमे दसमे एमारसे य मावजिणे"। बंद इति तत्र प्रकृतं,ते च जघन्यतो विंशतिरुत्कृष्टतः सप्ततिशतं भवति,आह च-"सत्चरिस मुक्कोसं जहमओ विरहमाण मिल वीसं । जम्मं पइ उक्कोसं वीसं दस हुँति उ जहव।"ति, आवश्यकचूर्णौ तु द्रव्याहतोऽप्यत्र व्याख्याताः, तथाचोले उक्कोसपएणं सत्तरि तित्थयरसय जहाणपएणं वीसं तित्थयरा, एए. ताव एमकाले भवंति, अईया अणागया अणता ते
S
॥३८२॥

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490