Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
|सिद्धपूजा
चैत्यश्री- धर्म संघा- चारविधौ ॥३८॥
छत्वाइछत्तं पिच्छंतीए चेव केवलनाणं उप्पन, समयं च णं आउयं सुलु, सिद्धा, देवेहि य से पूया कया पढमसिद्धोत्तिकाऊणं' अथ छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाम्यां, युगपत् सस्त्रजेतराम् ॥१०॥ ततः समवसृत्यंतर्गत्वा नवा जगद्गुरुम् । निषध च यथास्थानमश्रौषीद्देशनामिति ॥११॥ जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाम्यां हि, यतध्वं तत्र तजनाः ॥ १२ ॥ श्रुत्वेमा देशनां भर्तुः, प्रात्राजीवात्मजः । पुंडरीकस्तथाऽन्येऽपि, साधवो बहवोऽभवन् ॥१३॥ साध्व्यो ब्राहम्यादिकाः श्राद्धा, भरतावास्तु सुंदरी ।व्रताय तेन नो मुक्तास्तदाद्याः श्राविकास्ततः॥१४॥ कृत्वेत्याचं विभुः संघ, विजडूऽन्यत्र तीर्थकृत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्यवित् ॥१५॥ विहत्याब्दसहस्रोनं, कैवल्ये पूर्वलक्षकम् । दिशन् पंच यमान् पंचधनुःशतमितिः प्रमा१६॥ नष्टापदग्रणीः शैलेऽष्टापदेऽष्टापदद्युतिः। कर्मेभाष्टापदोऽष्टापदादिव्यसनहद् ययौ ॥१७॥ युग्मं ॥ तृतीयारे स सार्दोष्टमासत्र्यष्टावशेषके । माघकृष्णत्रयोदश्यां, पूर्वाण्हेऽभीचिगे विधौ ॥१८॥ चतुर्दशेन भतेन, दशसाधुसहस्रयुक् । पुत्रैर्नवनवत्याऽमा, मोक्षं पाप वृषध्वजः ॥१९॥ सुरासुराच चक्रो च, पूर्वायातास्ततः प्रभोः । विधिवचक्रिरे मोक्षमहं कृत्वा चितित्रयम् ॥२०॥ पूर्वापाच्यपैराशास्वर्हवतद्वंशजजन्मिनाम् । शेषाणां च क्रमादू वृत्तां, त्रिकोणां चतुरस्रिकाम् ॥२१॥ चैत्यं सिंहनिपद्याख्य, वर्द्धकिं चक्रथकारयत् । चतुर चतुर्द्वित्रिकोशदीर्घपृथचकम् ॥२२॥ तन्मध्ये वृषभावाः , स्वस्ववर्णप्रमाणतः। चतुर्विशतिमेकं च, बहिस्तूपं प्रभोर्वरम् ॥२३॥ स्तूपशतं तथैकोनभातृणां प्रतिमाशतम् । भक्या स्वार्चा च तत्रादौ, दंडेनाष्टौ पदानि च ॥२४॥ उक्तं चावश्यके श्रीभद्रवाहस्वामिपादैः-"धृभसय भाउयाणं चउवीसं चेव जिणहरे कासी। सनजिणाणं पडि|मा वण्णपमाणेहिं संजुत्ता॥१॥ एतच्चूर्णिः-भाउयसयस्स तत्थेव पडिमाओकारवेइ,अप्पणो य पडिमं पज्जुवासंतियं,सयं च धूभाणं,
॥३८

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490