SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ |सिद्धपूजा चैत्यश्री- धर्म संघा- चारविधौ ॥३८॥ छत्वाइछत्तं पिच्छंतीए चेव केवलनाणं उप्पन, समयं च णं आउयं सुलु, सिद्धा, देवेहि य से पूया कया पढमसिद्धोत्तिकाऊणं' अथ छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाम्यां, युगपत् सस्त्रजेतराम् ॥१०॥ ततः समवसृत्यंतर्गत्वा नवा जगद्गुरुम् । निषध च यथास्थानमश्रौषीद्देशनामिति ॥११॥ जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाम्यां हि, यतध्वं तत्र तजनाः ॥ १२ ॥ श्रुत्वेमा देशनां भर्तुः, प्रात्राजीवात्मजः । पुंडरीकस्तथाऽन्येऽपि, साधवो बहवोऽभवन् ॥१३॥ साध्व्यो ब्राहम्यादिकाः श्राद्धा, भरतावास्तु सुंदरी ।व्रताय तेन नो मुक्तास्तदाद्याः श्राविकास्ततः॥१४॥ कृत्वेत्याचं विभुः संघ, विजडूऽन्यत्र तीर्थकृत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्यवित् ॥१५॥ विहत्याब्दसहस्रोनं, कैवल्ये पूर्वलक्षकम् । दिशन् पंच यमान् पंचधनुःशतमितिः प्रमा१६॥ नष्टापदग्रणीः शैलेऽष्टापदेऽष्टापदद्युतिः। कर्मेभाष्टापदोऽष्टापदादिव्यसनहद् ययौ ॥१७॥ युग्मं ॥ तृतीयारे स सार्दोष्टमासत्र्यष्टावशेषके । माघकृष्णत्रयोदश्यां, पूर्वाण्हेऽभीचिगे विधौ ॥१८॥ चतुर्दशेन भतेन, दशसाधुसहस्रयुक् । पुत्रैर्नवनवत्याऽमा, मोक्षं पाप वृषध्वजः ॥१९॥ सुरासुराच चक्रो च, पूर्वायातास्ततः प्रभोः । विधिवचक्रिरे मोक्षमहं कृत्वा चितित्रयम् ॥२०॥ पूर्वापाच्यपैराशास्वर्हवतद्वंशजजन्मिनाम् । शेषाणां च क्रमादू वृत्तां, त्रिकोणां चतुरस्रिकाम् ॥२१॥ चैत्यं सिंहनिपद्याख्य, वर्द्धकिं चक्रथकारयत् । चतुर चतुर्द्वित्रिकोशदीर्घपृथचकम् ॥२२॥ तन्मध्ये वृषभावाः , स्वस्ववर्णप्रमाणतः। चतुर्विशतिमेकं च, बहिस्तूपं प्रभोर्वरम् ॥२३॥ स्तूपशतं तथैकोनभातृणां प्रतिमाशतम् । भक्या स्वार्चा च तत्रादौ, दंडेनाष्टौ पदानि च ॥२४॥ उक्तं चावश्यके श्रीभद्रवाहस्वामिपादैः-"धृभसय भाउयाणं चउवीसं चेव जिणहरे कासी। सनजिणाणं पडि|मा वण्णपमाणेहिं संजुत्ता॥१॥ एतच्चूर्णिः-भाउयसयस्स तत्थेव पडिमाओकारवेइ,अप्पणो य पडिमं पज्जुवासंतियं,सयं च धूभाणं, ॥३८
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy