SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Ni चारविधौ सकारवत्तियाए संमाणवत्तियाएवि मावेयई, नवरं सकारो जहां वत्थाभरणाईपहिं सकारणं, संमाणो संमं मन्त्रणति । एतावता च FIसिद्धपूजा चैत्य श्री- | सिद्धप्रतिमानामप्यग्रे अरिहंतचेइयाणमित्यपि दंडकः पाठाय संगच्छते,शब्दार्थयोस्तत्रापि समानत्वात् ,पर्युपास्या इहार्थे बहुश्रुताः, धर्म० संघाना तथा श्रीजिनभद्रगणिक्षमाश्रमणैरपि विशेषावश्यके साक्षेपं स्थापिता सिद्धपूजा, तथा च-कुजा जिणाण पूया परिणाम विशुद्धिहेउओ निचं । दाणादओ सम्मग्गप्पभावणाओ य कहण व ॥१॥ तट्टीका-कार्याजिनसिद्धपूजा स्वपरिणामविशुद्धिहेतुत्वाद्दा॥३८॥ नादिक्रियावत् , अथवा कार्या जिनसिद्धपूजा मार्गप्रभावनात्मकत्वाद्धर्मकथावत् ॥१२॥ चोयग-यूयाफलदोयन सो नहं व कोवप्पसायविरहाओ। दिटुंतो वेहमेण साहम्मेणं निवाई य|शाआचार्यः-कोवप्पसायरहियंपि दीसए फलयमनपाणाई। कोषप्पसायरहियति निष्फलते अणेगंतो ॥३॥ इत्यादि । पूजिता च मरुदेवास्वामिनी प्रथमसिद्ध इतिकृत्या देवैः, कारिताश्च सिद्धप्रतिमा भरतेनाष्टापदोपरि, एतयोः प्रबंधश्वाय-आर्यानार्येषु मौनेन, विहृत्यान्दसहस्रकम् । पुरे पुरिमतालाख्ये, ययौ श्रीवृषभोऽन्यदा ।।१।। उद्याने तत्र शकटमुखे वटतरोरधः। उत्तरापाढमे कृष्णैकादश्यां फाल्गुने विभुः ॥२॥ पूर्वाण्हेऽष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं तत. चक्रुः, सर्वे देवाः सुरादयः ॥३।। भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं उच्च, राजे मिनिवेदितम् ॥४॥ अचिंतयचतो राजा, किं पूज्यं प्रथमं मया । क्षणानिर्णीतवांस्तात:, पूज्यः प्रेत्यसुखावहः ॥५॥ रुदंती पुत्रशोकेन, नीलच्छन्नदृशं ततः। सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः॥६॥ जिनं नंतुं व्रजन्नूचे, मातः! पश्य प्रभोः श्रियम् । अनन्यसरशी देवासुराणामपि दुर्लभाम् ॥ ७॥ थुिप्रगलच्छाया सा पश्यंती प्रश्रियम् । क्षणात् कर्मक्षयं कृत्वा, निर्वृत्ता शुभभावतः ।। ८॥ ततः-प्रथमसिद्धोऽयमित्यम्पर्ध्य कलेवरम् । तस्याः क्षीरमहामोधौ, चिक्षिपेऽनिमिपैदा ॥५॥ उक्तं चावश्यकचूणों-'भयवो य||॥३८०॥ TAI mamIRAHATAPTAITANASNA LEDGMUTAURAanapraN PATHAN
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy