Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 408
________________ Ni चारविधौ सकारवत्तियाए संमाणवत्तियाएवि मावेयई, नवरं सकारो जहां वत्थाभरणाईपहिं सकारणं, संमाणो संमं मन्त्रणति । एतावता च FIसिद्धपूजा चैत्य श्री- | सिद्धप्रतिमानामप्यग्रे अरिहंतचेइयाणमित्यपि दंडकः पाठाय संगच्छते,शब्दार्थयोस्तत्रापि समानत्वात् ,पर्युपास्या इहार्थे बहुश्रुताः, धर्म० संघाना तथा श्रीजिनभद्रगणिक्षमाश्रमणैरपि विशेषावश्यके साक्षेपं स्थापिता सिद्धपूजा, तथा च-कुजा जिणाण पूया परिणाम विशुद्धिहेउओ निचं । दाणादओ सम्मग्गप्पभावणाओ य कहण व ॥१॥ तट्टीका-कार्याजिनसिद्धपूजा स्वपरिणामविशुद्धिहेतुत्वाद्दा॥३८॥ नादिक्रियावत् , अथवा कार्या जिनसिद्धपूजा मार्गप्रभावनात्मकत्वाद्धर्मकथावत् ॥१२॥ चोयग-यूयाफलदोयन सो नहं व कोवप्पसायविरहाओ। दिटुंतो वेहमेण साहम्मेणं निवाई य|शाआचार्यः-कोवप्पसायरहियंपि दीसए फलयमनपाणाई। कोषप्पसायरहियति निष्फलते अणेगंतो ॥३॥ इत्यादि । पूजिता च मरुदेवास्वामिनी प्रथमसिद्ध इतिकृत्या देवैः, कारिताश्च सिद्धप्रतिमा भरतेनाष्टापदोपरि, एतयोः प्रबंधश्वाय-आर्यानार्येषु मौनेन, विहृत्यान्दसहस्रकम् । पुरे पुरिमतालाख्ये, ययौ श्रीवृषभोऽन्यदा ।।१।। उद्याने तत्र शकटमुखे वटतरोरधः। उत्तरापाढमे कृष्णैकादश्यां फाल्गुने विभुः ॥२॥ पूर्वाण्हेऽष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं तत. चक्रुः, सर्वे देवाः सुरादयः ॥३।। भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं उच्च, राजे मिनिवेदितम् ॥४॥ अचिंतयचतो राजा, किं पूज्यं प्रथमं मया । क्षणानिर्णीतवांस्तात:, पूज्यः प्रेत्यसुखावहः ॥५॥ रुदंती पुत्रशोकेन, नीलच्छन्नदृशं ततः। सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः॥६॥ जिनं नंतुं व्रजन्नूचे, मातः! पश्य प्रभोः श्रियम् । अनन्यसरशी देवासुराणामपि दुर्लभाम् ॥ ७॥ थुिप्रगलच्छाया सा पश्यंती प्रश्रियम् । क्षणात् कर्मक्षयं कृत्वा, निर्वृत्ता शुभभावतः ।। ८॥ ततः-प्रथमसिद्धोऽयमित्यम्पर्ध्य कलेवरम् । तस्याः क्षीरमहामोधौ, चिक्षिपेऽनिमिपैदा ॥५॥ उक्तं चावश्यकचूणों-'भयवो य||॥३८०॥ TAI mamIRAHATAPTAITANASNA LEDGMUTAURAanapraN PATHAN

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490