________________
मनोरमा
कथा
श्रीदे न्ति,सुदशनश्रेष्ठिप्रियामनोरमाकथा त्वियं-चंपायां पुरि दधिवाहनस्य नृपतेर्द्विधा दयितकी अभयाख्याऽभूदेवी देवीव | चैत्य श्री- M मुरूपरूपधरा ॥१॥ तत्रैव ऋषभदासः श्रेष्ठी श्रेष्ठककर्मकरणचणः। अहवासी भार्या महिषीरक्षाकरः सुभगः॥२॥ सोऽन्येयुः धर्म० संघा
शिशिरतों दिनात्यये सैरिभी: समादाय । बनतो निवृत्त उत्सर्गसंस्थमैक्षिष्ट मुनिमेकम् ॥शा तमगणितहिमानीपातवेदनं क्षणमुपास्य चारविधौ
सब ययौ। ध्यायंस्तमेव रात्रि निनाय निद्रादरिद्रोऽसौ ॥४॥ गत्वा प्रगे मुनि तं यावदयं नमति पर्युपास्ते च । स नमो अरिहंताणं ॥३७२॥
इत्युक्त्वा खं ययौ तावत् ।।५।। नूनं खगामिनीयं विद्येति पपाठ सततमशठमनाः। तमपीपठदथ लष्टः श्रेष्ठी सकलं नमस्कारम् ।।४।। वर्षासमयेऽन्येधुर्महिषीः परतीरगा निवारयितुं । सरिदंतरदाझंपा गुणयन्नुच्चैनमस्कारम्॥७॥ चिकणचिक्खल्लचहुट्टकीलविद्धोदरः क्षणात् प्राप । मृत्यु पंचनमस्कारस्तुति गुणयन् सुभगाशयः सुभगः ॥८॥ तत्रैव ऋषभदासाईद्दास्योः प्रवररूपलावण्यः । मनुः सुदर्शनाख्योऽजनि रजनिकरावदातयशाः।।९।। उपयेमे सुमनोमुकुलाकृति स तु मनोरमां कन्याम् । असपत्नशीलरनालंकारां जिनमते निपुणाम्॥१०॥ कपिलः पुरोहितस्तस्य मित्रमभवत्वतोभृशं श्रुत्वा । कपिलाख्या तद्भार्या सुदर्शगुनणान् सुरूपादीन्।।११।। अनुरक्ता ग्रामगते भर्तरि तत्चन्धपाटवमिषेण । निन्ये तं निजसमनि रिंसुरथ तमार्थयत बहुधा ॥१२॥ स तु मोचितवांस्तस्या अपंडिते! | पंडकोऽहमित्युक्त्वा । नैको गंवा परगृहमित्यभिजनहे तदा सुमनाः ॥१३।। कपिलसुदर्शनसहितो राजारंतुंगतोऽन्यदोद्याने। कपिला पटसुतसंयुतमनोरमायुगभयाऽपि मुदा ॥१४ ।। कपिला प्राक्षीदभयां मनोरमां वीक्ष्य देव ! केयं स्त्री ?। साह सुदर्शनगृहिणी कपिलोचे तर्हि कथमस्याः॥१५॥ एतावंतस्तनया ! यत्पतिरस्या नपुंसको राज्ञी । आह कथं बुबुधे त्वं ? कपिलाऽऽख्यत् पूर्वतान्तम् ॥१६॥ प्रोचे विहस्य राज्ञी सत्यं षंढोऽयमन्यवनितासु । नूनं विदग्धंधुर्येण तेन त्वं वंचिता मुग्धे ! ॥१७॥ कपिला सम
HAPTISARAI