Book Title: Bhasha Rahasya Prakaran Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
भाषा रहस्य प्ररस भाग - २ / स्तजड-५ / गाथा - ८७
टीडा :
૧૨૩
कालशङ्किता या अनिर्णीतकालसम्बन्धविषया यथा गमिष्यामः स्थास्याम इत्याद्या अनागतकाले, इदं करोमीत्याद्या वर्त्तमानकाले, भवद्भिः सार्द्धमागतोऽहमिदं चाभ्यधामित्याद्या च (अतीतकाले ) तां न भाषेत तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः विघ्नतो वाऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गाच्च ।
यदि पुनरुत्सर्गतो निषिद्धमपि नक्षत्रादियोगं गृहस्थानां पुरः कथयेत् तदा निमित्तादेष्यत्कालज्ञानेऽपि विध्याराधनार्थमेवं वदेद् यत् 'अद्य यथेदं निमित्तं दृश्यते तथा वर्षेण भवितव्यम्' 'अमुको वाऽऽगमिष्यती 'ति, परनिश्चिताऽपि च त्रिषु कालेषु शङ्कितैव यथा देवदत्त इदं करिष्यतीत्याद्येति, तामपि न वदेत्, कथं पुनः परनिश्चितां वदेदिति चेत् ? इत्थम् अयमेवं भणति आगमिष्यामीति न पुनर्ज्ञायते आगमिष्यत्येवेति ।
कालादीति । आदिना देशादिपरिग्रहो यथा अत्रैव या (स्था) स्यामः इत्यादि, शङ्कितेत्युपलक्षणं अनवधृतमप्यर्थं न वदेत् अवधृतं तु निमित्तादिना कथयेत्, अनवधृते तु गन्धादौ परस्य तदनुभवप्रश्ने 'न विभावयामि' इत्युत्तरयेत् ।
या च व्यवहारतः सत्यापि सती काणपण्डकव्याधितस्तेनादिषु काणादिभाषा अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषजननेन कुलपुत्रत्वादिना प्रसिद्धे दासादिभाषा च परप्राणसन्देहोत्पादकतयोपघातिनी भवति तामपि न भाषेत ।
तथा स्त्रियमधिकृत्य 'हे आर्थिके प्रार्जिके!' इत्याद्या तथा 'हे भट्टे ! स्वामिनी ! 'त्याद्या, ' हे होले ! गोले !' इत्याद्या वा या सङ्गगर्हा तत्प्रद्वेषप्रवचनलाघवादिदोषजननी पुरुषमधिकृत्यापि च पुल्लिंगाभिलापेनोक्तरूपा या आमन्त्रणी तामपि न भाषेत ।
कारणे तूत्पन्ने स्त्रियं पुरुषं वा नामधेयेनामन्त्रयेत् तदस्मरणे च 'हे काश्यपगोत्रे ! हे काश्यपगोत्र ! ' इत्यादिगोत्राभिलापेन वाऽऽमन्त्रयेत् ।।८७।।
टीडार्थ :
शङ्क आमन्त्रयेत् ।। द्वे खनिएगीत डालना संबंधना विषयवाणी अलशंडित छे ने પ્રમાણે ‘અમે જઈશું, અમે રહીશું' ઇત્યાદિ અનાગતકાલના વિષયમાં શંકિત છે. ‘હું આ કરું છું' ઇત્યાદિ વર્તમાનકાલમાં શંકિત છે અને ‘તમારી સાથે હું આવેલો' અને ‘મેં આ કહેલું’ ઇત્યાદિ અતીતકાલના વિષયમાં શંકિતભાષા છે તેને-ત્રણકાળના વિષયવાળી શંકિતભાષાને, સાધુ બોલે

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210