Book Title: Bhasha Rahasya Prakaran Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
भाषा रहस्य प्र२श भाग-२ / स्तजड-५ / गाथा-८४
गाथा :
छाया :
सावज्जे सुकडाई ण वए, सुकए वए अ तं वयणं । अवज्जं चि भासे सम्मं नाऊण विहिभेयं । । ९४ ।।
सावद्ये सुकृतादीन वदेत्सुकृते वदेच्च तद्वचनं । अनवद्यमेव भाषेत सम्यग्ज्ञात्वा विधिभेदम् ।।९४।।
૧૪૯
अन्वयार्थ :
सावज्जे=सावद्यार्थभां, सुकडाइं = सुद्धृताहि = सारं उरायुं छे वगेरे, ण वए = 5 हे नहीं, अ=ने, सुकए=सुरृतमां=निरवद्य नृत्यमां, तं वयणं ते वयन = सुर्धृत खहि वयन, वए = ४. विहिभेयं = विधिलेहने, नाऊण = भएगीने, सम्मं = सभ्य, अणवज्जं = अनवद्य, चिय= ०४, भासे = जोले ॥८४॥
गाथार्थ :
સાવધકાર્યમાં સુકૃતાદિ=આ સારું કરાયું છે, વગેરે કહે નહીં અને સુકૃતમાં=નિરવધ કૃત્યમાં, તે વચન=સુકૃત આદિ વચન કહે. વિધિભેદને જાણીને સમ્યક્, અનવધ જ બોલે. II૯૪||
टीडा :
सावद्ये=आरम्भमये कार्ये, सुकृतादिवचनं न वदेत् । तथाहि - सुष्ठु कृतमेतत् सभादि, सुष्ठु पक्वमेतत् सहस्त्रपाकादि, सुष्ठुच्छिन्नमेतद्वनादि, सुष्ठु हतं क्षुद्रस्य वित्तं, सुष्ठु मृतः प्रत्यनीकः, सुष्ठु निष्ठितं वित्ताभिमामिनो वित्तं, सुष्ठु सुन्दरा कन्या इत्यादि न भाषेत मुनिः, अनुमत्यादिदोषप्रसङ्गात् ।
सुकृते निरवद्ये तु तत् = सुकृतादि वचनं वदेत् । तथाहि - सुष्ठु कृतं वैयावृत्त्यमनेन, सुष्ठु पक्वं ब्रह्मचर्यमस्य साधोः, सुष्ठु च्छिन्नं स्नेहबन्धनमनेन, सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे, सुष्ठु मृतः पण्डितमरणेन साधुः, सुनिष्ठितं कर्म अप्रमत्तसंयतस्य, सुष्ठु सुन्दरा साधुक्रिया इत्यादि ।
तथा क्वचिद्व्यवहारे प्रकान्ते पृष्टोऽपृष्टो वा साधुर्नैवं वदेत् यदुत एतत् सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, परार्धं-उत्तमार्धं महार्घं क्रीतमिति भावः, अतुलं नास्ति इदृशमन्यत्र क्वचिदित्यर्थः, असंस्कृतं=सुलभमीदृशमन्यत्रापीत्यर्थः, अवक्तव्यं = अनिर्वचनीयगुणोपेतमित्यर्थः, अचिन्त्यं = अप्रीतिकरं वेत्यादि, एतादृशभाषणेऽधिकरणान्तरायादिदोषप्रसङ्गात् ।
तथा सुक्रीतमेतत् सुविक्रीतमेतत्, अक्रयार्हमेवैतत्, क्रयार्हमेवैतत्, तथेदं समर्घं भविष्यति, महार्घं वा भविष्यति इत्यादि न वदेत्, अप्रीत्यधिकरणादिदोषप्रसङ्गात् ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210