Book Title: Bhasha Rahasya Prakaran Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 167
________________ १४४ 211211 : छाया : भाषा रहस्य प्र२ भाग-२ / स्तजड-५ / गाथा-63 पुनाउ कायतिज्जा, नईउ णावाहि तारिमाओ ति । ण व अ पाणिपिज्जा, वए पुणो सुद्धवयणेणं ।। ९३ ।। पूर्णास्तु न कायतीर्यानद्यो नौभिस्तरणीयाः । न वदेच्च प्राणिपेया वदेत्पुनः शुद्धवचनेन ।।९३।। अन्वयार्थ : उ=वजी, नईउ= नहीखो, पुत्रा = पूर्ग छे, कायतिज्जा = अयतीर्थ छे= अयाथी तरी शाय तेवी छे, णावाहि = नावथी, तारिमाओ तरी शाय खेवी छे, त्ति=खे प्रभागे, ण वए=न डे, अ=खने, पाणिपिज्जा = आएगीथी पेय छे (जे प्रभागे थए।), वए = 5 हे नहि. पुणो परंतु, सुद्धवयणेणं - शुद्धवयनथी हे. ॥3॥ गाथार्थ : નદીઓ પૂર્ણ છે, કાયતીર્ય છે=કાયાથી તરી શકાય તેવી છે, નાવથી તરી શકાય એવી છે એ પ્રમાણે ન કહે અને પ્રાણીથી પેય છે એ પ્રમાણે પણ કહે નહિ. પરંતુ શુદ્ધવચનથી કહે. II3II asi : 'नद्यः पूर्णाः' इति न वदेत्, तथाश्रवणतः प्रवृत्तस्य निवृत्त्यादिदोषप्रसङ्गात्, तथा 'कायतीर्याः= शरीरतरणीयाः' इत्यपि न वदेत्, साधुवचनतोऽविघ्नप्रवृत्तिधिया निवर्त्तितुमुद्यतानामप्यनिवृत्तिप्रसङ्गात्, 'कायपेयाः' इति सूत्रपाठान्तरे तु 'प्राणिपेया:' इत्यर्थान्नातिविशेष इति ध्येयम्, तथा नौभिः=द्रोणिभिः तरणीयाः = तरणयोग्या इत्यादि न वदेत्, अन्यथा विघ्नशंकया तत्प्रवृत्तिप्रसङ्गात्, तथा प्राणिपेयाः=तटस्थजन्तुपानीयपानीयाः वा इत्यपि न वदेत्, तथैव प्रवर्त्तनादिदोषात् । वदेत् पुनः साधुमार्गकथनादौ प्रयोजने शुद्धवचनेन । तथाहि - 'बहुभृता एता: ' - प्रायशो भृता इत्यर्थः, तथा 'बह्वगाधा: ' = प्रायो गम्भीरा इत्यर्थः, तथा बहुसलिलोत्पीडोदकाः = प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाः = स्वतीरप्लावनप्रवृत्तजला इत्यर्थः । अत्र यद्यपि एतादृशशुद्धवचनार्थेदम्पर्यपरिज्ञाने श्रोतॄणां प्रवृत्तिनिवृत्यादिपूर्वोक्तदोषतादवस्थ्यं, तदाऽऽगतप्रश्नोपेक्षया तूष्णीम्भावे च प्रयोजनाऽसिद्धेः 'न वेद्मि अहं' इत्युत्तरप्रदाने च प्रत्यक्षमृषावादित्वेन प्रवचनोड्डाहतत्प्रद्वेषादिदोषोपनिपातः तथापि 'एतादृशस्थले संमुग्धमेवोत्तरं देयं' इत्यभि

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210