Book Title: Bhasha Rahasya Prakaran Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૩૬
ભાષારહસ્ય પ્રકરણ ભાગ- ૨ | સ્તબક-૫ | ગાથા-૯૧
अवतरशिs:किञ्च -
अवतरािर्थ :शुं न बोलj ods ? तनो समुश्यय 'किञ्च'थी ४२ -
गाथा :
ण फलेसु ओसहीसु य, पक्काइवओ वए वयणकुसलो । असमत्थप्परूढाइ, पओअणे पुण वए वयणं ।।११।।
छाया:
न फलेष्वौषधीषु च पक्वादिवचो वदेद्वचनकुशलः ।
असमर्थप्ररूढादि प्रयोजने पुनर्वदेद्वचनम् ।।११।। मन्वयार्थ :
वयणकुसलो=qयनशल सेवा साधु, फलेसु-इजोमां, य=थवा, ओसहीसु=ोपायमोमi, पक्काइवओ= 4salt वय, वए णमोल न. पुण=4जी, पओअणे प्रयोग होत छत, असमत्थप्परूढाइमसमर्थ ५३ault, वयणं-क्यन, वएगोत. ॥१॥ गाथार्थ :
વચનકુશલ એવા સાધુ ફળોમાં અથવા ઔષધિઓમાં પક્વાદિ વચન બોલે નહિ વળી પ્રયોજન હોતે છતે અસમર્થ પ્રરૂટાદિ વચન બોલે. ll૯૧૫ टीs:
फलेषु औषधीषु वा वचनकुशलः=वाग्विधिनिपुण, पक्वादिवचो न वदेत् । तथाहि - पक्वानि= पाकप्राप्तानि, एतानि फलानि तथा पाकखाद्यानि=बद्धास्थीनीति गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति यावत्, तथा वेलोचितानि-पाकातिशयतो वा ग्रहणकालोचितानि, अतः परं कालं न विषहन्त इति यावत् । तथा टालानि अबद्धास्थीनि, कोमलानीति यावत्, तथा द्वैधिकानि-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानीति ।
तथा पक्वा एताः शाल्याद्या औषध्यः तथा नीलाः छविमत्यो वा लवनयोग्या वा भर्जनयोग्या वा पृथुकखाद्या वा इति, एतादृशाननुमतभाषाभाषणे फलादिनिश्रितदेवताकोपः ‘इत ऊर्ध्वमेतन्नाश एव प्रकारान्तरेणैतद्भोगो न शोभन' इत्यवधार्य गृहिप्रवृत्तौ अधिकरणादिदोषोपपातश्चेति ।

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210