Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
२६
श्री भक्तामर महामण्डल पूजा
पूर्व-पीठिका
1
श्रीमन्त- मानम्य जिनेन्द्रदेवं परं पवित्रं वृषभं गणेश । स्याद्वादवारांनिधिचन्द्रबिम्बं भक्तामरस्यार्चनमात्मसियै । वक्ष्ये सुवारं करुणार्णव च श्रीभूषणं केवलज्ञानरूपं । अलक्ष्यलक्ष्यं प्रणमाम्यल वे, भक्तामर सिद्धवधूप्रियं वं ॥ प्रादौ भव्यजनेनैव गत्वा चैत्यालयं प्रति । नन्तव्यः परया भक्त्या सर्वज्ञः शुद्धलक्षणः ॥
विनयानत - चेतसा ।
·
--
7
ततः सद्गुरु — मानम्य, प्रार्थना सुकृता भव्यैः पूजायै भावशुद्वितः ॥
दीयतां सुगुरो ! प्रज्ञा, पूजां इत्युक्ते गुरुणाभा णि, विधि श्रीखण्डागुरु -- कर्पूर, नारिकेलफलानि च ।
कर्तुं शुभां वरं । भक्तामरस्य वै ।।
प्रचुराक्षत पुष्पौधा,
मेलयित्वा
नक्षताश्वरुसश्वयान् ॥ द्रोपमध्वजादिकान् ।
-
प्रमोदेन, दीपान् धूपान् महावाद्य, गीतराजविराजितान् ॥ तोरणं णि सन्नद्ध, रुज्ज्वलै वामरैस्तथा । मण्डपैः पचवर्णैश्च द्रव्यं मङ्गलसूचकैः ॥ वसुदेव - मिते कोष्ठे वर्तुलाकार मण्डिते । रचयेद् बेदिकां तत्र श्रीजिनार्चन - हेतवे ॥ नातिवृद्धो न हीनाङ्गो, न कोपो न च बालकः । मलिनो न न मूर्खश्च सर्वव्यसन
1
वर्जितः ।।
,
P
-
-
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107