Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 94
________________ " श्री भक्तामर महामण्डल पूजा ॐ ह्रीं ग्रहं रामो विप्पोसपित्तारणं अर्ध्यम् । रामो सम्बोस पित्ताणं अर्ध्यम् । ॐ ह्रीं ॐ ह्रीं अहं रामो मरणोबलीणं श्रर्घ्यम् । ॐ ह्रीं श्रीं णमो वचनवलीणं श्रर्घ्यम् । ॐ ह्रीं श्रीं शामो कायबलीगं अर्घ्यम् । ॐ ह्रीं श्रीं गमो खीरसवीणं अर्ध्यम् । ॐ ह्रीं श्रहं रामो सप्पिसवार अर्घ्यम् । ॐ ह्रीं अहं रामो महुरसवाणं ध्यम् । ॐ ह्रीं श्रीं गमो अमिय सवारणं श्रध्यंम् ॐ ह्रीं अहं रामो प्रवीण महाराणं प्रध्यंम् । €€ ॐ ह्रीं अर्ह णमो बड्ढमारणारणं अर्ध्यम् । ॐ ह्रीं श्रीं णमो सब्बसाहूणं अर्ध्यम् । ॐ ह्रीं श्री क्ली अहं श्रीवृषभनाथतीर्थङ्कराय नमः | अनेन मंत्रेण लवङ्गष्टोतरशतं १०८ माप्यं विधेयम् । भक्तामर महाकाव्य मंडल - पूजा जयमाला ( त्रोटक वृत्तम् ) शुभदेश - शुभङ्कर कौशलकं, पुरुपट्टन - मध्य-सरोज- समं । नृप - नाभि-नरेन्द्र-सुतं सुधियं प्रणमामि सदा वृषभादिजिनं ।। कृत- कारित-मोदन - मोदधरं मनसा वचसा शुभकार्य परं । दुरिता पहरं चामोद-करं, प्रणमामि सदा वृषभादिजिनं ॥ तव देव सुजन्म दिने परमं वरनिर्मित- मङ्गल द्रव्यशुभं । कनकाद्विसु-पांडुक-पीठगति, प्रणमामिसदावृषभादिजिनं । । , -

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107