Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 92
________________ श्री भक्तामर महामण्डल पूजा । । नानाविघ्नहरं प्रतापजनकं, संसारपारप्रदं । संस्तुत्यं श्रीदं करोमि सततं, श्रीसोमसेनोऽप्यहम् ॥ पूर्णायेग मुदा सुभव्यसुखदं, प्रादीश्वराच्यापरं । हीरापण्डितसपरोधवशतः स्तोत्रस्य पूजाविधिम् ॥४६॥ ॐ ह्रीं हृदयस्थिताय चतुर्विशति-दलकमलाधिपतये क्लीं महावीजाक्षरसहिताय श्री वृषभजिनेन्द्राय पूसाधम् ।।४।। थरसुगन्ध-सुतन्दुलपुष्पकः, प्रवरमोदक-दीपक-धूपकः । फलभरः परमात्म-प्रदत्तक,प्रवियजेजयदंधनदं जिनम्॥५०॥ ॐ ह्रीं हृदयस्थिताय पष्टचत्वारिंशद्दलकमलाधिपतये कसीमहाबीजाक्षर सहिताय श्री वृषजिनेन्द्राय महापूर्णाध्यम् ।।५० ।। जलपन्धाष्टभि व्य-युगाविपुरुषं यजे । सोमसेनेन संसेव्यं, तीर्थ-सागर धितम् ॥ ॐ ह्रीं अहं णमो जिरगाणं अध्य॑म् । ॐ ह्रीं महं णमो ओहिजिणाणं अय॑म् । ॐ ह्रीं अहं णमो परमोहि जिणाणं अय॑म् । ॐ ह्रीं अहं णमो सव्वोहिजिणाणं अय॑म् । ॐ ह्रीं अहं णमो प्रणतोहिजिणाणं अय॑म् । ॐ ह्रीं अहँ णमो कुबुद्वीणं अय॑म् । ॐ ह्रीं अहं गमो बीजबुद्वीणं अय॑म् । ॐ ह्रीं हूँ एमो पादानुसारीणं अय॑म् । ॐ ह्रीं अहं रखमो संभिन्नसोदाराणं अय॑म् । ॐ ह्रीं अहं गमो सयंबुबीरणं पय॑म् । ॐ ह्रीं अर्ह णमो प्रत्येयबुद्धाणं अय॑म् । -

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107