Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 25
________________ - विविध विभव कर्ता, पाप सन्ताप हर्ता, - शिवपद सुख भोक्ता, स्वर्ग लक्ष्म्यादि दाता । गणवर मुनि सेव्यः, मुनि सेव्यः, "सोमसेनेन " पूज्यः, · वृषभ जिनपतिः श्रीं वाञ्छितां मे प्रदद्यात् ॥ १२ ॥ इदं स्तोत्रं पठित्वा हृदयस्थितसिंहासनस्योपरि पुष्पाञ्जलि क्षिपेत् । श्री भक्तामर महामण्डल पूजा - - अथ स्थापना मोक्षसौख्यस्य कर्तृणां भोक्ता शिवसम्पदाम् । आह्वाननं प्रकुर्वेऽहं जगच्छान्ति - विधायिनाम् ॥ ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीवृषभजिनेन्द्रदेव ! मम हृदये अवतर अवतर संवौषट् इत्याह्नाननम् । देवाधिदेव वृषभं जिनेन्द्र, इक्ष्वाकुवंशस्य परं पवित्रं । संस्थापयामीह पुरः प्रसिद्धं जगत्सुपूज्यं जगतां पति च ॥ ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीबुवभ जिनेन्द्रदेव ! मम हृदये तिष्ठ तिष्ठ ठः ठः । इति स्थापनम् । कल्याणकर्ता, शिवसौख्यभोक्ता, मुक्तेः सुदाता, परमार्थयुक्तः । यो वीतरागो, गतरोषदोषः, तमादिनाथं, निकटं करोमि || ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीवृषभ जिनेन्द्रदेव ! मम हृदयसमीपे सत्रिहितो भव भव वषट् । इति सनिधिकरणम |

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107