Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
-
..-.
-
श्री भक्तामर महामएल पूरा
. . . . .. .. .. .- दृष्ट्वा सकारणमरं शुभदीक्षिताङ्ग,
कृत्वा तपः परममोक्षपदाप्ति हेतुम् । कर्मक्षयः परिकृतः भुवि येन तं हि,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ।।७।। ज्ञानेन येन कथितं सकलं सुनत्त्वं,
दृष्ट्वा स्वरूपमखिलं परमार्थ-सत्यं । तर्शितं तदपि येन समं जनेभ्यो,
वन्दामि भव्यसुखदं वृषभं जिनेशम् ।।८।। इन्द्रादिभिः रचितमिष्टिविधि यथोक्त,
सत्प्रातिहार्यममलं सुखिनं मनोज । यस्योपदेशवशतः सुखता नरस्य,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ।।६।। पञ्चास्तिकायषद्रव्यसुसप्ततत्त्व
त्रैलोक्यकादिविविधानि विकासितानि । स्याहादरूपकुसुमानि हि येन तं च,
वन्दामि भव्यसुखदं वषभं जिनेशम् ॥१०॥ कृत्वोपदेशमखिलं जिनवीतरागो,
मोक्षं गतो गतविकार-पर-स्वरूपः । सम्यक्त्वमुख्यगुणकाष्टकसिद्धकस्त्वं,
वन्दामि भव्यसुखदं वृषभं जिनेशम् ॥११॥
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107