Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
को बक्तामर महामणल पूजा
प्रथाष्टकम्
मन्दान्तादत्तम गाङ्गेया यमुनाहरित्सुलरिताम्, सीतानदीया तथा । क्षीरान्धिप्रमुखाब्धितीर्थमहिता, नीरस्य हैमस्य च ।। अम्भोजीयपरागवासितमहद्गन्धस्य धारा सती . देया श्रीजिनपादपीठकमलस्याग्रे सदा पुण्यदा ।।
ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थित्ताम
श्रीपभजिनचरणाय जलम् । श्रोखण्डाद्रिगिरौ भवेन गहने, ऋक्षः सुवृर्भ धनैः । श्रीखण्डेन सुगन्धिना भवभुता, सन्ताप-विच्छेदिना ।। काश्मीरप्रभवैश्च कुङ्कम रसः, पृप्टेन नीरेण च । श्रीमाहेन्द्रनरेन्द्रसे बितपदं, सर्वज्ञदवं यजे ।।
ॐ ह्रीं परमशान्तिविधायकाम हृदयस्थिताय
श्रीवृषभजिनधरणान चन्दनम् । श्रीशाल्युद्भवतन्दुलैः सुविलसद्गन्धे जगल्लोभकैः । श्री देवाब्धि-सरूप-हार-धवलैः नेत्र मनोहारिभिः ।। सौधौतरतिशुक्तिजातिमणिभिः, पुण्यस्य भागरिव । चन्द्रादित्यसमप्रभं प्रभुमहो, सञ्चर्चयामो वयम् ।। ___ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिताय
श्रीवृषभजिनचरणाम प्रक्षतम् । मन्दाराब्ज-सुवर्ण-जाति - कुसुमैः, सेन्द्रीयवृक्षोद्भवः, येषां गन्धविलुब्ध-मत्त-मधुपः,प्राप्तं प्रमोदास्पदम् ।
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107