Book Title: Bhaktamara Mahamandal Pooja
Author(s): Somsen Acharya, Mohanlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 27
________________ श्री भक्तामर महामण्डल पूजा मालाभि: प्रविराजिभि: जिन ! विभो देवाधिदेवस्य ते, सखर्चे चरणारविन्द-युगल, मोक्षार्थिनां मुक्तिदम् ॥ ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्रीवृषभजिनचराम पुष्पम् । १२ 1 शाल्यन्नं घृतपूर्णसपिसहितं चक्षुर्मनोरञ्जकम् । सुस्वादु त्वरितोद्भवं मृदुतरं क्षीराज्यपक्वं वरम् ॥ क्षुद्रोगादिहरं सुबुद्धिजनकं, स्वर्गापवर्गप्रदम् । नैवेद्य जिन-पाद-पद्म-पुरतः, संस्थापयेऽहं मुदा ॥ ॐ ह्रीं परमशान्तिविषायकाय हृषयस्थिताय श्रीवृषमजिनमरणाम नैवेद्यम् । * कर्पूरदीप्तं वरैः । अज्ञानादि-मोविनाशन करें, कार्पासस्य विताग्रविहितैः दीपैः प्रभाभासुरैः ॥ विद्युत्कान्ति- विशेष-संशय-करें:, कुर्यादातिरातिको जिन ! विभो ! पादाग्रतो युक्तितः ॥ ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्रीवृषभचरणाथ दीपम् । कल्याणसम्पादकैः । श्री कृष्णागरु - देवतारु जनितः, धूमध्वजोद्वतिभिः । प्राकाशं प्रति व्याप्तधूम्रपटलं, श्राह्वानितैः षट्पदैः ॥ यः शुद्धात्मविबुद्धकर्मपटलोच्छेदेन जातो जिनः । तस्यैव क्रमपद्मयुग्मपुरतः सन्धूपयामो वयम् ॥ - ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिता व श्रीषभजिनचरणाय धूपम् ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107