________________
श्री भक्तामर महामण्डल पूजा
मालाभि: प्रविराजिभि: जिन ! विभो देवाधिदेवस्य ते, सखर्चे चरणारविन्द-युगल, मोक्षार्थिनां मुक्तिदम् ॥ ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्रीवृषभजिनचराम पुष्पम् ।
१२
1
शाल्यन्नं घृतपूर्णसपिसहितं चक्षुर्मनोरञ्जकम् । सुस्वादु त्वरितोद्भवं मृदुतरं क्षीराज्यपक्वं वरम् ॥ क्षुद्रोगादिहरं सुबुद्धिजनकं, स्वर्गापवर्गप्रदम् । नैवेद्य जिन-पाद-पद्म-पुरतः, संस्थापयेऽहं मुदा ॥ ॐ ह्रीं परमशान्तिविषायकाय हृषयस्थिताय श्रीवृषमजिनमरणाम नैवेद्यम् ।
*
कर्पूरदीप्तं वरैः ।
अज्ञानादि-मोविनाशन करें, कार्पासस्य विताग्रविहितैः दीपैः प्रभाभासुरैः ॥ विद्युत्कान्ति- विशेष-संशय-करें:, कुर्यादातिरातिको जिन ! विभो ! पादाग्रतो युक्तितः ॥ ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्रीवृषभचरणाथ दीपम् ।
कल्याणसम्पादकैः ।
श्री कृष्णागरु - देवतारु जनितः, धूमध्वजोद्वतिभिः । प्राकाशं प्रति व्याप्तधूम्रपटलं, श्राह्वानितैः षट्पदैः ॥ यः शुद्धात्मविबुद्धकर्मपटलोच्छेदेन जातो जिनः । तस्यैव क्रमपद्मयुग्मपुरतः सन्धूपयामो वयम् ॥
-
ॐ ह्रीं परमशान्तिविधायकाय हृदयस्थिता व श्रीषभजिनचरणाय धूपम् ।