________________
-
..-.
-
श्री भक्तामर महामएल पूरा
. . . . .. .. .. .- दृष्ट्वा सकारणमरं शुभदीक्षिताङ्ग,
कृत्वा तपः परममोक्षपदाप्ति हेतुम् । कर्मक्षयः परिकृतः भुवि येन तं हि,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ।।७।। ज्ञानेन येन कथितं सकलं सुनत्त्वं,
दृष्ट्वा स्वरूपमखिलं परमार्थ-सत्यं । तर्शितं तदपि येन समं जनेभ्यो,
वन्दामि भव्यसुखदं वृषभं जिनेशम् ।।८।। इन्द्रादिभिः रचितमिष्टिविधि यथोक्त,
सत्प्रातिहार्यममलं सुखिनं मनोज । यस्योपदेशवशतः सुखता नरस्य,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ।।६।। पञ्चास्तिकायषद्रव्यसुसप्ततत्त्व
त्रैलोक्यकादिविविधानि विकासितानि । स्याहादरूपकुसुमानि हि येन तं च,
वन्दामि भव्यसुखदं वषभं जिनेशम् ॥१०॥ कृत्वोपदेशमखिलं जिनवीतरागो,
मोक्षं गतो गतविकार-पर-स्वरूपः । सम्यक्त्वमुख्यगुणकाष्टकसिद्धकस्त्वं,
वन्दामि भव्यसुखदं वृषभं जिनेशम् ॥११॥