Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
११स्त्रीपवे-१सगे:
बालभारतम् ।
तमथैत्य पराशरात्मभूः प्रतिबोधाब्धिसुधाकरोऽभ्यधात् । किमु मुह्यसि ते दिवं गताः सुखिनस्त्वां नृप न सरन्त्यपि ॥ २५ ॥ मृतयो हि भवानुचारिका बत जन्तुं भवनित्यबालकम् । गमयन्त्यमुमङ्कमङ्कतः कुरुते तन्ममतां मुधा जनः ॥ २६ ॥ अजनि स्वजनो न कस्य को न भविष्यत्यथवा भवभ्रमे । जगदेककुटुम्बिनो जनाः क्व विपन्ने जनयन्तु तच्छुचम् ॥ २७ ॥ इति मा कुरु शोकमुर्वरावर किंचाधमधीस्तवात्मजः । अवनाववतीर्णवान्कलेरयमंशः कमलासनाज्ञया ॥ २८ ॥ अहमिन्द्रसदस्यगां पुरा जगती तत्र गता जगौ सुरान् । विधिसंसदि कार्यमस्ति यत्प्रतिपन्नं तदुपास्यतामिति ॥ २९ ॥ अथ तां जगतीं विधि गौ वन लोकं लघुधात्रि धारय । धृतराष्ट्रसुतः सुयोधनस्तव कार्याणि करिष्यति द्रुतम् ॥ ३० ॥ दनुजावतरैनरैः कलेरवतारो बहुभिः सहायवान् । भवितैष समन्तपञ्चके निखिलक्षत्रियमृत्युकारणम् ॥ ३१ ॥ इति वेद्मि तवात्मनः कलिः कलिनिर्माणनिजापराधतः । सहितः स्वसहायमण्डलैः प्रलयं प्राप धराप मा मुहः ॥ ३२ ॥ इति गुह्यमवेत्य मुह्य मा भन धैर्य नृप धर्मवित्तम । त्वयि भक्तिपरो विमोहतस्तव जीविष्यति नापि धर्मसूः ॥ ३३ ॥ सुकृतज्ञ विधेर्विवर्ततो मम वाचापि निजानसून्धर । पितृधीः करुणां करिष्यति त्वयि धार्मिर्नृप पालयाद्य तम् ॥ ३४ ॥ इति वाङ्मतभाङ्महीपतिर्गतवत्याशु पराशरात्मजे । प्रचचाल समन्तपञ्चकं प्रति बन्धूनभिशोचितुं व्यसून् ॥ ३५ ॥ स इतश्च कृती युधिष्ठिरः परिदध्यौ गुरुनन्दनादिकाः । पुरनिःसृतमेत्य धीदृशं पृथगासन्निति मां चरा जगुः ॥ ३६ ॥ इयता समयेन तद्गतः कुरुवर्षान्तिकमेव नः पिता । अनुयामि ततस्तमङ्गजव्ययकोपी लघु मां शपत्यसौ ॥ ३७ ॥ १. 'अगाम्' इत्येतत्कर्तृभूतम्.
Aho! Shrutgyanam

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522