Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 518
________________ कविप्रशस्तिः] बालभारतम् । ४८७ ४८७ जिनेश्वरमतामृतार्णवचितन्द्रचन्द्रोदय ... प्रमोदय दयां हृदि क्रुधर्ममुं च मुञ्च प्रभो । सदः सदि वदत्यदस्तदनु साधुवर्गे गुरुं क्षितौ खटिकयाक्षराण्यखिलदेष योगी तदा ॥ १४ ॥ उपकृतिमुपकर्तुः सर्वतः कुर्वते ये कति न धरति धात्री तानसौ मानशौण्डान् । अपकृतिकृतिनस्तानेव कुर्वीत गुर्वी ___ वहति सततमुर्वीमुद्विवेकः स एकः ॥ १५ ॥ आमृश्यैवं स यतिपतिना कृष्णभोगीव योगी बन्धान्मुक्तः क्रुधमभिवहन्निःश्वसन्निःससार । यातो यस्यां दिशि रिपुरसौ गम्यतां नाद्य तस्या मस्मद्वग्र्यैरिति च वचनं स्पष्टमाचष्ट सूरिः ॥ १६ ॥ रतिरिव पतिनाशे श्रीरिवास्थैर्यदोषे __ स्ववशगकविदौस्थे वागिवाप व्रतं या। नगरबहिरगच्छद्गच्छ साध्वी न्यवेशि स्वतनुमनु च तेन द्रोहिणा मोहिता सा ॥ १७ ॥ मत्वेत्यथो कुशमयं तमयं मुनीशः कृत्वा ततान वितते तपनस्य तापे । स प्रस्फुरज्ज्वरभरोऽथ विहाय साध्वीं लूनाङ्गुलिगलितगर्वगणो जगाम ॥ १८ ॥ अयमुदयममन्दव्यक्तशक्तिर्व्यनक्ति क्वचन वचनसङ्गी नास्य सादृश्यमङ्गी । सततमिति यतीन्द्रस्तस्य नर्नति कीर्ति जंगति जगति गङ्गार्णस्तरङ्गाङ्गहारैः ॥ १९ ॥ पूर्वोर्वीधरगन्धसिन्धुरशिरःसिन्दूरपूरप्रभां बिभ्राणे तरणौ कदाचन कृतप्राभातिकप्रक्रियः । १. 'दमुं' ख. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522