Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 519
________________ ४८८ काव्यमाला। सूरिभूरिभिरेत्य तत्पुरवरैः संमान्य मान्यः सतां प्रीतिश्रीरसभावितैर्निजसभावौ बभाषे द्विजैः ॥.२० ॥ गौरेका पतिता कथंचन मृता श्रीब्रह्मशालान्तरे __ न म्लेच्छाः प्रविशन्ति तत्र न मृतं कर्षन्ति विप्राः पशुम् । धर्माधार कृपाधुरीण तरसा तस्मान्महाकश्मला दमादन्यपुरप्रवेशकलयैवोत्कर्षतः कर्ष तत् ॥ २१ ॥ मन्त्राकृष्टविशिष्टचेटकचयत्रीताप देहं त्यज न्स्वामी सोऽन्यपुरप्रवेशकमथ ध्यानं दधौ शुद्धधीः । सा गौरुच्छ्रसिता ततो जिनमतस्यापि प्रेदश्र्योन्नति तस्माद्ब्रह्मगृहाबहिनिरगमद्दुःखं द्विजानां हृदः ॥ २२ ॥ स्वस्थानस्थापितात्मा तदनु मुनिरसावुत्सवे न द्विजेन्द्र रानिन्ये ब्रह्मशालामथ च पृथुमदैर्वायटादित्यदेवम् । हैमं यज्ञोपवीतं तदिह सह महास्थानवेंन्देन दत्त्वा जैनोऽपि ब्रह्ममुख्यस्त्वमसि शमनिधेऽस्माकमेवं जगे च ॥२३॥ जलद इव तडित्वान्मेरुशृङ्गाप्तसेतु जलधिरिव करीवाबद्धकल्याणकक्षः । ध्वनिभरमृतदिको लब्धनिष्कोपवीत स्तदनु मुनिरकार्षीद्धर्मकर्मोपदेशम् ॥ २४ ॥ पदपदमुदगायन्गायनस्तोमनृत्य न्नटपटलकजल्पद्वन्दिवृन्दोद्भवेन । मुदितजनमुदश्रु स्निग्धसान्द्रेण सूरिः स्वमतमथ पथागाजग्मुरन्येऽप्यथौकः ॥ २५ ॥ यतीन्द्रस्तस्याथोल्लसदसमशक्तेः परपुर प्रवेशावेशधिः परमतमनुत्कर्षमगमत् । अमुक्तस्वाङ्गोऽपि श्वसनसुभगस्यापि यदसा वनेकस्याप्येकः समसमयमेवान्तरविशत् ॥ २६ ॥ १. 'त्रातागयष्टियतिः' ख. २. 'प्रभावप्रभा सा श्रीब्र ख. ३. 'वण्टेन' ग. ४. 'कल्पान' ग. ५. 'द्भटेन' ग. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 517 518 519 520 521 522