Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४८६
काव्यमाला।
सुरगजरजनीभुजंगगङ्गाभुजगपतिप्रतिशूरकीर्तिपूरः । तदनु मुनियतिर्मतिप्रतिष्ठाजनितरसोऽजनि जीवदेवसूरिः ॥ ७ ॥ वयस्यद्विद्याभिः खलु सह कलाभिर्गुणगणाः
सहेलं खेलन्तो बहुमतिलते यत्तनुवने । यशः श्रीपुष्पस्रक्चयसुरभयः संशयमयीं ___ महादोलां मुक्त्वा सुकृतरसवापीषु विहृताः ॥ ८ ॥ महायोगी भोगी प्रभुनिभभुजस्तस्य शमिनः
सभायामायातः क्वचिदहनि कश्चिद्वहनदृक् । असावुद्यद्विद्याचयजयपताकामिव सुखं
मुखाजिह्वां कृष्ट्वा कृतपरिकरोग्रे न्यविशत ॥ ९ ॥ प्रीतिव्यालोकमौलिच्छलचलकमलामुच्छलन्युञ्छनालि
ब्राजभ्राजिष्णुवीची स्तिमिततिमिसदृगृकलाकेलिकम्राम् । अक्षुभ्यंस्तत्प्रभावादपि सुकृतसुधासिन्धुधाराधरोऽयं दूरं सूरिः प्रपूरे सर इव वरवाग्वृष्टिभिः संसदं सः ॥ १० ॥ अथ सुकृतकथान्ते गन्तुमिच्छत्रसज्ञां
न सपरिकरबन्धात्क्रष्टुमीष्टे स्म योगी । भषण इव तदस्मिन्नुल्लसद्दीनशब्दे ।
किमिदमिति जनेनापृष्टमाचष्ट सूरिः ॥ ११ ॥ शक्तः पातयितुं नभस्तरुफलं हुंकारतोऽकै क्षमो
मूलस्तम्भमपि त्रिलोकभुवने भकं भुजंगेश्वरम् । योगीन्द्रोऽद्भुतभूरिसिद्धिरसिकोऽसौ मत्कपालाप्तये प्राप्तः स्तम्भनमाचरन्मयि मया द्राक्प्रत्युत स्तम्भितः ॥ १२ ॥ वक्रानलम्बितललद्रसनावबद्ध
पर्यस्तिकोऽत्र मदमर्षदवानलेन । कुञानिःसृतमहोरगवेष्टिताङ्गः
शाखीव शुष्यतुतरामयमित्थमेव ॥ १३ ॥ १. 'वा' ख. २. 'हर्ष ख. ३. 'कुञाप्र' ख.
Aho! Shrutgyanam

Page Navigation
1 ... 515 516 517 518 519 520 521 522