Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 522
________________ 491 कविप्रशस्तिः] बालभारतम् / श्रीवाग्भटस्थाननिवासिनस्ते संभूय भूयस्तरहर्षभाजः। कदाचिदागत्य निवेशवेश्म जगुढिनास्तं मुनिचक्रशक्रम् // 42 // मरुद्दात्तास्माकं भुवनजयिनौ तस्य तनयौ __ तयोः सङ्गो यस्यामजनि हनुमद्भीमभटयोः / तथा संक्षेप्यासौ पृथुरपि महाभारतकथा यथा खल्पाभिः स्यात्तिथिभिरतिथिः कर्णपथयोः // 43 // . आज्ञापितस्तदिह कर्मणि सूरिभिस्तैः ख्यातः क्षितावमरचन्द्र इति वशिष्यः / श्रीबालभारतमिति प्रततान काव्यं वीराङ्कमेतदविनश्वरमात्मनोऽङ्गम् // 44 // शस्ते प्रशस्तिसर्गेऽत्र रङ्गत्कविगुरुक्रमे / निश्चित्य स्पष्टतां नीता नवाशीतिरनुष्टुभाम् // 45 // चतुर्युक्तचत्वारिंशत्सर्गरासन्ननुष्टुभाम् / / षट्सहस्री नवशती पञ्चाशद्वालभारते // 46 // इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनम्नि महाकाव्ये वीराङ्के चतुश्चत्वारिंशत्प्रशस्तिसर्गः / समाप्तं चेदं बालभारतं नाम महाकाव्यम् / 1. 'वाग्भट' ख. 2. 'संयोग' ख. 3. 'सहस्रं ग. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 520 521 522