Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 521
________________ ४९० काव्यमाला। अमृगयत नटन्तीरष्टसिद्धीः कदाचि दिशि विदिशि कदाचिद्गीः श्रियौ युक्तपाणी ॥ ३४ ॥ नेत्रे निमीलयति चेद्भववृद्धिहेतु भूलोकदर्शनभिया स पतिर्यतीनाम् । तद्भूरिभावभरभासुरभूतिमाला___ मालोकते त्रिजगतीमपि किं मुनीन्द्रः ॥ ३५ ॥ इति सुकृतनिधानध्याननिर्धारितायु (वमिव दिवमात्मध्यानपूतां स चक्रे । जनमनसि स जीवन्नेव रजे(रेजे?) तु तत्त न्मतिविफलिततादृग्दुष्टयोगिप्रयोगः ॥ ३६ ॥ अमीभिस्त्रिभिरेव श्रीजिनदत्तादिनामभिः । सूरयो भूरयोऽभूवंस्तत्प्रभावास्तदन्वये ॥ ३७ ।। एकः प्रौढविवेकविभ्रमलतापुष्पेषु पुष्पेषुजि त्तेषु श्रीजिनदत्तसूरिरुदयद्भरिप्रभावोऽभवत् । तादृग्विस्तृतहृन्निपीत मसो यस्योचितं (१) दिद्युते धीरोम्भोधरसिन्धुसिन्धुरजयी व्याख्यासु शब्दो गुणः ॥३८॥ श्रीविवेकविलासाथैर्यत्प्रवन्धैः सहस्रशः। हतमोहतमोऽकारि करैरिव रवेर्जगत् ॥ ३९ ॥ आयुष्यं कथयन्ति जन्तुषु पयःसारात्पयोधेः पुनः पीयूषं पृथिवीजुषामनिमिषीभावाय संभाव्यते । विद्मः श्रीजिनदत्तसूरिवचनं सारः सुधानामपि __ व्यक्तं मुक्तिमपि प्रयच्छति सतां यनीतिमुनीतिकृत् ॥४॥ श्रीजीवदेवसूरीणां त एव परमाणवः । जग्मुर्यदङ्गतां भेजे तद्गुणैस्तद्धियेव यः ॥ ४१॥ १. 'करोति' ग. २. ......:ने वा रेजतुस्तत्र तत्तत्स' ग. ३. 'सति' . ४. 'नभसि......' ग. ५. 'श्रीविद्याश्रीविला' ग. ६. पयःसारः' ग. ७. 'प्रीत'ग. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 519 520 521 522