Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१२शान्तिपर्व-१सर्गः)
बालभारतम् ।
व्यधादिहान्तरे शान्तमनाः शान्तनवः स्तवम् । ऋषिवातवृतः शौरेर्भावपूजामैनःस्रजम् ॥ ८८ ॥ नमः स्वयमविश्वाय विश्वज्ञानाय विष्णवे । सर्वाङ्गलीनसर्वाङ्गसहस्राद्भुततेजसे ॥ ८९॥ वाससा वासरेणेव निशयेव तनुत्विषा । शश्वदासेवितं सेवे हरिं कालमिवाङ्गिनम् ॥ ९ ॥ न्यक्पातिनो भवाम्भोधौ जन्तवोऽम्बुदबिन्दुवत् । मुक्ता भवन्ति यद्भक्तिशुक्तिलीनाः श्रयामि तम् ॥ ९१ ॥ यस्या विभक्तिरूपैव भक्ति वत्सु मुक्तिदा । श्रीविश्वरूपः साक्षान्मे सोऽस्तु नेत्रामृताञ्जनम् ॥ ९२ ॥ इति स्तुत्वा हृदा नत्वा ध्यायन्सद्योऽप्यलोकत । भीष्मः प्रमोदरोमाञ्चदीनभीष्मशरो हरिम् ॥ ९३ ॥ अथ श्रीकेशवस्तेऽपि भूपभीमार्जुनादयः । रथादुत्तीर्य गाङ्गेयमानम्य पुरतोऽविशत् ॥ ९४ ॥ अथ व्यथातुरं भीष्मं दृशालिङ्गय हरि गौ। कच्चित्ते न शर्भिन्नं ब्रह्मज्ञानमयं वपुः ॥ ९५ ॥ श्रीविश्वरूप भगवन्भवल्लयमयात्मनाम् । का वज्रबाणपर्यङ्कहंसतूलीकयोभिदा ॥ ९६ ॥ इति भाषिणि भीष्मेऽथ केशवः माह साहसम् । त्वां वहन्ती मही मन्ये द्यामिन्द्राढ्यां मुदा हसेत् ॥ ९७ ॥ त्वयि बाणार्दिते तप्तमनुद्भूतरति कचित् । धार्मि बोधय धर्मज्ञ धर्मोक्या स्वयमव्यथः ॥ ९८ ॥ क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः । परामृतकलावृष्ट्या दृष्ट्या तं निर्व्यथं व्यधात् ॥ ९९ ॥ तादृक्संविद्रतिस्थानप्रसत्तिश्लाघयोरथ ।
पुष्पवृष्टिस्तयोमूनि देवर्षिस्तुतयोरभूत् ॥ १०० ॥ १. 'नव' ख. २. मुक्तिभाजो मुक्ताफलानि च.
Aho! Shrutgyanam

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522