Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 473
________________ ४४२ काव्यमाला । सदःपदे निर्ध्वनिके तदानीं व्यासाज्ञया शंतनुनन्दनेन । ते प्रेषिता जग्मुरथो रथोर्मिपश्चात्पतद्वायुरयाः पुराय ॥ ३७ ॥ द्विजैस्तदानीं परिषेव्यमाणः खः सिन्धुजन्मा विमलात्मवृत्तिः । शिलीमुखश्रेण्यनुविद्धमूर्तिर्बभौ मरालैरिव पद्मखण्डः ॥ ३८ ॥ निजानिजानामभिदानिदानं दानी तदा नीतिपरः पुरान्तः । स धर्मकर्मा समयमानकर्मा भिन्नाघमर्मा नृविभुर्बभासे ॥ ३९ ॥ भजत्यथाशां धनदस्य दीने कालक्रमक्षीणवसौ दिनेशे । जनार्दनाद्यैः सह भूमिकान्तः पितामहोपान्तमहीमियाय ॥ ४० ॥ उन्मीलितध्याननिमीलिताक्षं मन्दाकिनीनन्दनमिन्दुकीर्तिः । युधिष्ठिरस्त्वां नमतीत्युदीर्य नत्वा निषण्णो नृपतिः पुरस्तात् ॥४१॥ भृशं विशब्दैरवलोक्यमानमुखारविन्दः परमर्षिवृन्दैः । दृशौ समुन्मील्य सभां निभालय गङ्गात्मभूर्भूमिविभुं बभाषे ॥ ४२ ॥ दिष्ट्या दृष्टोऽसि तपस्तनूज सुप्तोऽस्मि मासद्वयमाशुगेषु । इहोत्तराभाजि रवौ भवन्तमामन्त्रयाम्येष शिवाय धान्ने ॥ ४३ ॥ उक्त्वेति किंचित्परिवृत्तचक्षुर्भीष्मोऽम्बिकास्नुमिदं जगाद । न शोचनीयं भवताभितोष्यः संतोषभाजा सुत एष राजा ॥ ४४ ॥ अथाच्युतं क्लृप्तनुतिर्विनम्य गन्तुं तमामन्त्र्य तदाज्ञयाशु | प्राणानिलस्तम्भनशक्तिनिर्यच्छल्यौघमङ्गं मुमुचे महात्मा ॥ ४९ ॥ अभूतपूर्वामहिमद्युतोऽपि च्छायां क्षणं नर्तयदङ्गसीम्नि | भित्त्वा शिरः शंतनुनन्दनस्य ज्योतिर्विहायो विमलं विवेश ॥ ४६ ॥ निर्माय दिव्यां शिविकां युयुत्सुर्धृतातपत्रः क्षितिपेन भीष्मः । नीलश्चितायां चितचन्दनायां भीमार्जुनान्दोलितचामराग्रः ॥ ४७ ॥ प्रभोर्मिमैत्र्यादिव पावकेन क्रोडीकृतायामथ भीष्ममूर्तीौं । राज्ञानुगैः साकमकारि नाकतरङ्गिणीवारिणि वारिकृत्यम् ॥ ४८ ॥ हा हा वत्स शिखण्डिनापि मशकेनेव त्वमस्तः करी चेति स्वीकृतपूर्वमूर्तिरैतुलाक्रन्दाथ मन्दाकिनी । १. 'शान्तनु' ख. २. ' त्वमत्तः' क. ३. 'रकुला' क. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522