Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 484
________________ १५ आश्रमवासपर्व - १ सर्गः ] बालभारतम् । इति व्यासोक्तिभिः कृच्छ्रादोमित्युक्ते महीभुजा । प्रणवश्रवणं श्रेय इति प्रीत कुरूद्वहः ॥ १३ ॥ भीष्मादीनामथ श्राद्धं कृत्वासौ नृपसंमतः । दानं दानपेयः शान्तविश्वदौःस्थ्यमेलं ददौ ॥ १४ ॥ श्राद्धे दुर्योधनादीनामुद्यद्धनधनव्यये । अभूद्भीमप्रकोपार्ज्वलतो जलदोऽर्जुनः ॥ १५ ॥ अथामन्त्रय कुलं पौरानप्यरण्याय बुद्धिदृक् । श्रीरामवत्कनिष्ठेन कान्तया च युतोऽचलत् ॥ १६ ॥ दीनँदीनैर्निषिद्धापि सुतैः कुन्ती तमन्वगात् । संजयोऽपि ययौ जज्ञे वनी पञ्चेन्द्रियेव तैः ॥ १७ ॥ मुनीभूतेन भूपेन शतयूपेन संगतः । तत्र तेपे तपः प्रज्ञाचक्षुः सानुचरश्चिरम् ॥ १८ ॥ आत्मेश ईश आत्मेति तेषां ध्यानलयस्पृशाम् । अङ्गानि स भुजंगानि बभुः कार्श्यनिशानिभात् ॥ १९ ॥ एत्य तीर्थोपमं तीर्थयात्रोत्का नारदादयः । प्राक्चरित्रैश्विरादेनमानन्द्य दिवमुद्ययुः ॥ २० ॥ रथैरथैतन्नतिधीस्तां वनीमवनीधवः । सार्धं कुरुपुरन्ध्रीभिः समगादनुगावृतः ॥ २१ ॥ दरवारितराजाईलाञ्छनः शुभवाञ्छनः । बहिर्बद्धबलस्कन्धः सबन्धुः सोऽविशद्वनम् ॥ २२ ॥ नमन्गुरून्कुरूत्तंसः प्रतेने पुण्यमुन्नतम् । वर्ष हर्षाश्रुवारीणि भवदोषमशोषयत् ॥ २३ ॥ शुद्धिजुष्टं च पुष्टं च दधतोऽङ्गं यशोमयम् । स्थामाक्षामशरीरास्ते नृपाय ददुराशिषम् ॥ २४ ॥ ४९३ १. 'परा:' ख. २. 'नलं' क; 'तलं' ग. ३. 'मुद्यन्ते च' क; 'मुयनय' ख. ४. 'दीनाननैः' पाठः ५. 'सुत' ख. ६. 'कायनशा' ख. ७. ‘रथोतन्ननिधी' ख; 'रथैतन्नभिधी' क. ८. 'श्याम' ख.ग. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522