Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१६मौशलपर्व-१सर्गः] बालभारतम् ।
राज्ये वज्रमिह न्यस्य गते दुःखिनि फाल्गुने । सत्यभामादयो देव्यः कृशानुं विविशुः शुचा ॥ ५० ॥ श्रीविष्णुव्ययगोपालपराभवमहाशुचम् । . हस्तिनापुरवम॑स्थमेत्य व्यासोऽर्जुनं जगौ ॥ ११ ॥ मित्रगोत्रप्रभाभूतिप्रभावविभुता हृता । विडम्बितो न कालेन कुत्र कः पुत्र मा मुहः ॥ १२ ॥ हराद्यैरप्यनिग्राह्यो लसदकॆन्दुदीपकः । सर्व हरति सर्वस्य कालोऽयं पश्यतोहरः ॥ ५३ ॥ सूर्येन्दुचक्रविक्रीडदनित्यत्वरथोऽङ्गिनाम् । अधर्मविजयी कालो हरत्यर्थानसूनपि ॥ १४ ॥ जगद्विडम्बनायैकनटं कौतूहली हसन् । अनित्यतानटीकान्तं कालमालोकते कृती ॥ ५५ ॥ पर्यन्तविरसा भावा न भवेयुभवे यदि । तत्परोक्षसुखे साक्षाद्दुःखे तपसि कः स्फुरेत् ॥ १६ ॥ यदुषु मुशलपातप्रेसितैरात्मनि क्ष्मा
धरवनचरगोपक्रीडितैश्च प्रतप्तः । इति मुनिपतिवाणीपुण्यपीयूषसिक्तो
___ गजनगरमगच्छन्मध्यमः पाण्डुपुत्रः ॥ १७ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तजिह्वाञ्चललोलतल्पतरलबाहीस्मिते षोडशं पर्वतत्किल बालभारतमहाकाव्येऽगलन्मौशलम् ॥ १८ ॥
इति श्रीवालभारते महाकाव्ये षोडशं मौशलपर्व समाप्तम् ।
१. 'वजे राज्य' ख-ग. २ 'रप्यनुप्रा' ख. ३. 'प्रेषितै' ख. ४. 'ब्राह्माशते' क; 'ब्राह्मीस्मृते ख.
Aho! Shrutgyanam

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522