Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
आस्तीक पर्व - १ सर्गः ]
बालभारतम् ।
दूरप्रियालिङ्गनभङ्गिभोगं पोष्यत्वयास्यज्जगदेकवीरम् । सदुःखहर्ष स्तनयुग्ममस्याः श्यामाननं पीनतमं च जज्ञे ॥ १३ ॥ तद्भूणमर्कः शशभृच्च वृद्धमातामहो वृद्धपितामहश्च । असिञ्चतां स्वस्वमहोभिरस्मात्तस्या वपुस्तापि च पाण्डु चासीत् ॥ १४ ॥ असौ सपत्नी मम रत्नगर्भा सर्भरत्नाहमपीति कामम् । मेयं मयापीड वसुंधरेति सा मन्दमन्दाङ्घ्रिगतिश्चचाल ॥ १५ ॥ सा देहसादोज्झितभूरिभूषा रत्नाङ्कितं कङ्कणयुग्ममेव । आविभ्रती सार्कविधुर्विभातलक्ष्मी रिवाभासत नाशितोडुः ॥ १६ ॥ मन्त्रप्रभावर्द्धिसमर्थनाभिः साध्येऽपि सिद्धा हि महर्षिमित्रे | त्रैलोक्ययात्राजुषि वल्लभेऽस्या न दोहदः कश्चिदपूरितोऽभूत् ॥ १७ ॥ रराज सा दोहदपूरणेन समुज्ज्वलोन्मीलितदेहदीप्तिः । विस्फीतशीतद्युतिडम्बरेण कुमुद्वतीवाभिदलद्दलालिः ॥ १८ ॥ अमुग्धदेहद्युतिदीपिताशं दुग्धाब्धिवीची च निधिं कलानाम् । जगदृशां पुण्यपरम्पराभिः पुण्यक्षणेऽसौ सुषुवे तनूजम् ॥ १९ ॥ तेजस्विनं सूनुममुं प्रसूय विश्वाङ्गनासु प्रथमैव साभूत् । जायेत यस्यां तपनो न पूर्वी तामेव किं दिक्षु दिशं दिशन्ति ॥ २० ॥ दिशामधी शैर्विहितावतारे तस्मिन्कुमारे कमनीयभासि । नवीभवद्वल्लभविभ्रमाशाः प्रेसत्तिमाशा रभसेन रेजुः ॥ २१ ॥ तदङ्गसक्तेषु दिगीश्वरेषु प्रधानमानी धनदस्तदाभूत् । तज्जन्मदानातिशयेऽपि राज्ञो न तुत्रुटे यत्सदने धनेन ॥ २२ ॥ जनेषु मामीजयते सुहृत्सु द्विषज्जनानेजयते पुरायम् । इति प्रतेने जगतीभुजंगस्तनूजमेनं जनमेजयाह्नम् ॥ २३ ॥ माधुर्यधुर्याणि किमु ब्रवीमि नृप प्रियायां स्तनयोः पयांसि । यानि प्रकामं पिबति स्म तस्य शिशोर्मुखीभूय सुधाकरोऽपि ॥ २४ ॥ दृशा स्मितं नासिकयास्य गन्धं मुखेन दुग्धं श्रवसा चटूक्तिम् । अङ्गेन पाणिद्वयलालनं च मातुः प्रमोदेन पपौ स बालः ॥ २९ ॥ १. 'प्रमुख' ग. २. 'प्रशक्ति' ख.
Aho ! Shrutgyanam
४६९

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522