Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४७०
काव्यमाला।
विलोलदोलाशयनः समस्तं बालोऽयमालोक्य विलोलमेव । । एकात्मतातत्त्वविवेकबोधि लयोद्गतानन्द इवापनिद्रम् ॥ २६ ॥ स्फुरत्नभायामुरसा रसायां चचाल वालः स्फटिकाचितायाम् । तरन्निवात्यद्भुतरूपकीर्तिदुग्धाम्बुधौ लोलकरक्रमोऽयम् ॥ २७ ॥ उत्तिष्ठतो वीक्ष्य जनान्सहेलं बालोऽप्यसावुत्थित एव तद्वत् । न बद्धमुष्टित्वभियेव बन्धुवर्गाङ्गुलीषु ग्रहणं चकार ॥ २८ ॥ . यः कोऽपि यत्किचिदपि प्रतन्वन्दृष्टोऽमुना तद्विदधे तदैव । असावसाधारणबोधशक्तिरालोक्य कौतूहलिना जनेन ॥ २९ ॥ तत्सत्यमेव श्रुतिवाक्यमात्मा वै जायते पुत्र इति प्रतीतम् । तत्रैव पुत्रे नृपमद्रवत्योः कथं मिथः स्नेहरसोऽन्यथागात् ॥ ३० ॥ परस्परेानिधिरेककालं कालेऽभिसर्तुं तरला कलाली। बोधाभिधानेन विलोचनेन विलोकयामासतमां तमेकम् ॥ ३१ ॥ भाग्योदयैरेव सुतस्य तस्य क्षीणे च रीणे च गणे रिपूणाम् । भूपः शरासारयशांसि पातुं मृगव्यमव्यग्रमतिस्ततान ॥ ३२ ॥ . मध्येवनं मार्गणविद्धनष्टमृगानुसारी मृगयाविहारी । भाग्योमिनिर्मुक्त इवार्थकामश्चिरं स बभ्राम न कुत्र कुत्र ॥ ३३ ॥ मौनी मुनिस्तेन शमीकनाम्ना दृष्टश्च पृष्टश्व मृगप्रवृत्तिम् ।.. अदत्तवाक्चापमुखोद्धृतेन मृताहिनाकारि सहारकण्ठः ॥ ३४ ॥ प्राप्तो गते राजनि कोपपिङ्गः शृङ्गी मुनेस्तस्य सुतः सशाप । यः पन्नगं मत्पितरि न्यधत्त तं तक्षको भक्षतु सप्तमेऽति ॥ ३५ ॥ शमी शमीकः कृपयादितस्तं भूपालशापं कथयांचकार । भूपोऽपि संमन्त्रितमान्त्रिकौघः स्वरक्षणोपायपराङ्मुखोऽभूत ॥ ३६ ॥ संमन्त्र्य मन्त्रिप्रवरैरथैकस्तम्भाप्रदेशस्थितसंनिवेशम् । . . . . सौधं विधायाशु सुधीः स रुद्धपरप्रवेशं नरपो विवेश ॥ ३७ ॥ जगत्रयीलङ्घनजाचिकाहिहालाहलालीभिरलङ्घनीयम् । पार्थेषु रत्नौषधिमान्त्रिकौघमयं सयत्नत्रितयं ततान ॥ ३८ ॥ .
Aho! Shrutgyanam

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522