Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 499
________________ ४६८ काव्यमाला | आस्तीकपर्व । यद्भारतीभारतपानलीनः सुधाभुजां धाम न कामये ऽहम् । स मुक्तिकान्तापरिलोभनानि ज्ञानानि मे कृष्णमुनिस्तनोतु ॥ १ ॥ तपस्विनीभूम्यथ पाण्डुपुत्रवियोगपञ्चाग्नितपः प्रविष्टा । परीक्षितं दीप्तगुणं युवानं वीक्ष्यावकीर्णत्वमधत्त मत्ता ॥ २ ॥ वर्ण्यः परीक्षित्क्षितिपः किमेष यः सर्वतो दानजलेन सिक्ताः । प्रताप तिग्मद्युतितापनेन प्रावर्धयत्पूर्वजकीर्तिवलीः ॥ ३॥ यस्योप्रमूर्तेः शैरभूर्बभार षड्भिर्गुणैः षण्मुखतां प्रतापः । चण्डद्युतां द्वादशमण्डलानि यत्कुण्डलानीव विरेजुरुच्चैः ॥ ४ ॥ स्वयं सुधासान्द्रकरोऽपि चन्द्रः शश्वद्यशो गायति यस्य गौरम् | तदङ्कमस्यैति मृगो मृगारिनखाङ्कराकारकलास्पृशोऽपि ॥ १ ॥ रजस्तमोलुप्त विवेकदृष्टि प्रपातिनं पातकपङ्कपूरे । दयामयो यः समयोचितेन दण्डावलम्बेन जनं चकर्ष ॥ ६ ॥ क्रीतं गुणैनींतिपरायणो यः कस्यां तरङ्गं न गृहीचकार । तत्तत्परिज्ञानभियेव भेजे हृदापि पायं न कदापि कश्चित् ॥ ७ ॥ यैरीश्वरोऽस्थाप्यत संनिवेशविशेषतः क्ष्मादिसकर्तृकत्वात् । तैरप्यहो यद्भुवि तस्कराणां न स्थापनायां ददृशे प्रमाणम् ॥ ८ ॥ अभ्यर्च्य शंभुर्वदने दिनानामभ्यर्थितो येन सदार्थिसार्थम् । तं भूतले स्रष्टुमनीश एव तद्रूपचारी स्वयमागतश्चेत् ॥ ९ ॥ तस्याभवन्मद्रवतीति कान्ता नितान्तरूपामिव यां निरूप्य । सुगाढमङ्गेन निजेन भर्तुरङ्गं नगाधीशसुता बबन्ध ॥ १० ॥ जातोऽयमस्मन्मयमूर्तिरस्मत्पुण्यैरिति ध्यानपरा दिगीशाः । मुदं परां भेजुरनन्यभासा तया समं खेलति तत्र भूपे ॥ ११ ॥ जगत्रयोल्लासिविकासिशक्ति ब्रह्माण्डपिण्डीव पतिं प्रजानाम् । कालेन कल्याणकदम्बगर्भं गर्भं दधौ भूविभुवल्लभेयम् ॥ १२ ॥ १. 'लीनाः' ग. २. 'मयानः ' ग. ३. 'शुभानि' ख ४. 'नः' ग. ५. बाणजन्यः, कार्तिकेयश्व. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522