Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४७२
काव्यमाला ।
भूभृन्मौलिमिलत्पादः प्रतापाक्रान्तभूतलः । सर्वलोकदुरालोकः स बभौ भानुमानिव ॥ १२ ॥ प्रवर्षन्नमृतं गोभिः कुर्वन्कुवलयस्मितम् । कस्य कस्य न सेव्यत्वं स सुधांशुरिवासदत् ॥ १३ ॥ वपुष्टमा क्रमादेनं सेवमाना ततोऽसुवत् । जितारातिशतानीकं शतानीकं तनूद्भवम् ॥ १४ ॥ सहस्रानीक इत्यस्य शतानीकस्य नन्दनः । भाव्यश्वमेधाद्वैदेहीभवो देहीव विक्रमः ॥ १५ ॥ इति श्रुत्वा वचो वैशंपायनाजनमेजयः । ननन्द निभृतानन्दः सदा निष्क्रन्दनो द्विषाम् ॥१६॥ (युग्मम्) जगत्रयजयोपायस्फायमानमति मुनिः । उत्तङ्कस्तं कदापेत्य लीलावनगतं जगौ ॥ १७ ॥ कान्तायै कुण्डले वेदगुरुणा गुरुदक्षिणाम् । याचितः पौष्यभूपस्त्री मदयन्तीधते अहम् ॥ १८ ॥ ते पुरा कुण्डले प्रार्थ्य गुर्वर्थ मम धावतः । तीरमुक्ते सरिन्नीरस्पर्शिनस्तक्षकोऽहरत् ॥ १९ ॥ तत्पथेनाहमुत्तालः पातालतलमाविशम् । तं नित्वाग्निप्रसादेन तूर्ण पूर्णस्पृहोऽभवम् ॥ ६ ॥ ताडङ्कहृति विद्वेषं तदद्यैव वहन्नहम् । कंचिन्नालोकयं लोकनाथं येन स जीयते ॥ ६१॥ दृष्टेऽद्य त्रिजगजैत्रचरित्रे त्वयि मन्मनः । तथा व्यकासीत्तच्छल्यशैथिल्यमभवद्यथा ॥ १२ ॥ तत्साधय धराधीश मुदे स्वपितृवैरिणम् । परीक्षिद्भक्षकं क्षीणरक्षकं मङ्क तक्षकम् ॥ १३ ॥ तक्षकः पितृवैरीति तद्विरा वैरकारणम् ।
सभ्यानापृच्छय जज्वाल स रुषा पुरुषाधिपः ॥ ६४ ॥ १. 'तीर' ग.
Aho! Shrutgyanam

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522