Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 508
________________ आस्तीक पर्व - १ सर्गः ] बालभारतम् । एष न्यायतपोधनः किमपि तद्वृत्तं वितेनेऽन्तरा त्मानं त्वां कलयन्कलाढ्य जगदप्यासीद्यथा तन्मयम् ॥ ११० ॥ पौरुषतरुमारूढावनीश तव संततं लतानीतिः । रिपुनिःश्वासोल्लसितैः सुरभयति दिशो यशः कुसुमैः ॥ १११ ॥ न व्यामोहं क्वचन तनुते यत्र धत्ते विरोध धातुः पुत्र्या सह न सहजं चापलं चातनोति । हस्ते कृत्वा जगदिव कृतिस्तत्किमेषापि लक्ष्मी ४७७ भद्रपौत्रप्रभव भवता शिक्षि वृत्तं स्वमेव ॥ ११२ ॥ विश्वं न स्यादनीदृङ्किखिलमपि कदाप्येष लोकप्रवादः कल्पे कल्पे ततस्त्वं मदयसि वसुधां लब्धपुण्यावतारः । कल्पद्रुः कामधेनुस्त्रिदशमणिरपि श्रीनिकेतस्रवन्ती भूयाम्भोधिं गतानामिति भवति भवद्दानवारां विवर्तः ॥ ११३ ॥ दत्से दानमिदं सदा यदि ततः श्रीसोमवंश्यः स्वयं प्राक्तोयप्रथनौचितीं शुचिकलाविस्मेर विस्मारय । तत्तत्पूरमयीषु सिन्धुषु पयः पीत्वा ध्वनिप्रोद्धतै र्याच्या दैन्य पराङ्मुखैः पृथुगुण प्रार्थिष्यसे नार्थिभिः ॥ ११४ ॥ आजन्मापि कृशाकृतिं द्विजपतिं स्वे मूर्धनि स्वर्धुनी धौते धारयते जगत्पतिरसावग्रो गुणग्राहिणाम् । सद्यः संगतमप्यसुं वसुभरैः पुष्णाति पूषा शिरो भूषा दानवतामुभावपि शुभावेतौ गुणौ तु त्वयि ॥ ११९ ॥ भद्रापतनूज पूजनविधिं वागीश्वरीजंगम - प्रासादेषु विशारदेषु विशदं किंचित्त्वया तन्वता । दारिद्यौघरजः प्रमार्जनकृते दत्ता स्वयं शाश्वती लक्ष्मीः कर्मकरीव मुञ्चति पुरोभागं न तेषां क्वचित् ॥ ११६ ॥ तादृग्दारिद्र्यमुद्रातुरचतुरचमूहर्षहेला निदानै र्दानैरुद्यञ्जगत्यां जयति तव महीपाल पाणिर्महीयान् । १. 'वन' ख. २. 'चरी' ख. Aho ! Shrutgyanam.

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522