Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
आस्तीक पर्व - १ सर्गः ]
बालभारतम् ।
वायुर्न कापि तस्थावधित धनदतां गुह्यकेन्द्रो गतोऽद्रिं शूली धूलीधुतार्के भरनतभुजगे दिग्जिति त्वत्प्रयाणे ॥ १३८ ॥
त्वत्प्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेकक्रीडत्कीलालकुल्यावलिभिरलभत स्यन्दमाकन्दमुर्वी ।
दम्भोलिस्तम्भभास्वद्भुजभुजगजगद्भर्तुराभर्तुरेनां
तेनायं मूर्ध्नि रत्नद्युतिततिमिषतः शोभते शोणभावः ॥ १३९॥ विज्ञैरागमतो मतो यदि वलीहेतुर्न तद्भावतो
बिम्बं भिन्नमरातिभिस्तव शिवप्रस्थायिभिः पार्थिवैः । भिन्नस्तैः पृथिवीपुरंदर परं प्रालेयरश्मिर्यत -
स्तस्मिन्कज्जलकश्मलच्छविविलं लक्ष्मच्छलं लक्ष्यते ॥ १४० ॥
४.८१
कल्पे कल्पे भवसि भुवनानन्दविद्वेषिवृन्दा
वस्कन्देषु त्वमसमगुणः सत्प्रतापः क्षमापः । तद्रोमाञ्चं भजति गिरिभिर्भूतधात्री धुनीते
चन्द्रादित्यच्छल परिलसत्कुण्डलं व्योममौलिम् ॥ १४१ ॥ अमी प्राज्यं राज्यं जगति रचयिष्यन्त्यरिनृपानिमान्मेत्स्यामीति द्रुहिण भवतो निश्चयलयः । प्रतिज्ञातं धाता तव तु तनुते निष्फलमदो मदोग्रत्वत्पादप्रणतिमतिमेतेषु वितरन् ॥ १४२ ॥ अदन्तैर्मातङ्गैर्विटपिभिरपुष्पैरनुड्डुभि
स्तमिस्राभिः सर्वैरमणिभिरफेनैर्जलधिभिः ।
अमीभिः श्रीसोमान्वयतिलक विश्वत्रयमपि प्रसर्पद्भिः पूर्णत्वदरिकुल दुष्कीर्तिनिकरैः ॥ १४३ ॥ त्वत्तेजस्ततितापिता इव विपल्लीला कटाक्षच्छटा
संश्लिष्टा इव संनिधिस्थितवधूनिःश्वासदग्धा इव । दुष्कीर्तिव्यतिषक्तमूर्तय इव क्ष्माकान्त भान्ति ध्रुवं दुर्ध्यानद्युतितन्मया इव वने श्यामत्विषस्त्वद्विषः ॥ १४४ ॥
६१
Aho ! Shrutgyanam

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522