Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 510
________________ आस्तीक पर्व - १ सर्गः ] बालभारतम् । त्वद्यशश्छविलवापहारिणी नैव दैवतधुनीति घुष्यताम् । यां शिवः शिरसि केशवक्रमस्पर्शदिव्य विमलामलालयत् ॥ १२४ ॥ खर्व: पार्वणशर्वरी वरयिता गव न दवकरा धीशः श्रीदधराधरोऽतिविधुरः स्वः सिन्धुरो नोद्धरः । ईशोऽन्तंसधुनी च नीचमहिमा सान्द्रो हिमाद्रिश्च न श्री सोमान्वयश तावकयशश्चक्रे दिशः क्रामति ॥ १२५ ॥ व्याषेधो धरणीधरेशितुरनध्यायः सुधाया विधोरन्तर्धिर्धनदाचलस्य निधनं दुग्धोदसिन्धोः पिधाः । प्रत्याख्यानममानवद्विपमहादेहाद्युतेर्निदवो - जहव्यास्तव भूभुजंग यशसां भारो दिशां हारति ॥ १२६ ॥ गङ्गां शृङ्गारयद्भिस्तुहिनकरकलाशेखरं रेखयद्भिः ४७९ श्रीखण्डं मण्डयद्भिर्भुजगविभुविभासंचयं चञ्चयद्भिः । चन्द्रं निस्तन्द्रयद्भिः स्फटिक गिरिशिरोवृन्दमानन्दयद्भिर्भूसुभ्रुकान्त शुभ्रैस्त्रिभुवनमभितः शोभितं त्वद्यशोभिः ॥ १२७ ॥ शेषं निःशेषयन्त्यो हरशिखरिशिखा संघमालङ्घमाना मन्दारं मन्दयन्त्यो हरिचरणसरिद्वाहमागाहमानाः । कर्पूरं दूरयन्त्यः सुरसुरभिपयः संचयं वञ्चयन्त्यो विश्वं विश्वंभराया रमण तव यशोराजयो राजयन्ति ॥ १२८ ॥ उक्तः सर्वग एव तत्त्वविदुरैर्देवः शिवोऽसौ न तन्मिथ्या यत्कुसुमैः प्रपूजयसि यैः सर्वाङ्गमेनं विभुम् । दीनार्तिद्रुमदाव तावकयशस्तोमच्छ विच्छद्मना तुल्यं सर्वगतानि तानि सुरभीकुर्वन्ति सर्व जगत् ॥ १२९ ॥ शेते पश्य चतुर्मुखोऽपि जगतामन्ते तदन्ते हरि स्तस्यान्ते च हरः स्फुरद्दिननिशा युग्मव्यवस्थावशात् । सर्वान्तेऽपि नरेश न स्वपिति ते कीर्तिः पुनः संकट व्योमौकः स्थितिचिन्तया भवतु किं तस्या दिनं का निशा ॥ १३० ॥ १. 'सर्वान्तोऽपि ' ग. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522