Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
आस्तीक पर्व - १ सर्गः ]
बालभारतम् ।
स्वयं जगत्रयं त्रातुं शक्तः शक्तित्रयीसुतः । भवाञ्जुहोतु होमानौ नाकनागपती कृती ॥ १५३ ॥ त्यस भूतशर्व सर्वान्सुरासुरोर्वीश मखान्मखस्ते । तापोच्छलत्पन्नगरत्नराजिव्याजोत्थताम्बूलकणप्रतानः ॥ ११४ ॥ हिमांशोर्मालिन्यं दलयसि यशोभिश्चलचमूधुतैर्धूलीभारैः शिथिलयसि भारं फणिविभोः । नृणां दौस्थ्यं दानैरपनयसि सोमान्वयशिरः
किरीट त्रैलोक्योपकृतिसुकृती त्वं विजयसे ॥ १५१ ॥ भुजाग्रमभजंस्तवाङ्गुलिमिषेण नाकद्रुमाः
सुरारिभयभीरवः सुरवराश्च हृत्पञ्जरम् । अतोऽनुसृतवत्सल त्रिविधवीर कोटीरक
स्तुलां रिपुकुलान्तक व्रजतु भूभुजंग त्वया ॥ ११६ ॥ स्पर्धा बन्धात्त्वदङ्गं सपदि गुणगणा ये विशंस्तत्प्रवेशे द्वारूपा रोमकूपास्त्वदवयवभरं निर्भरं शोभयन्ते । तैरेवान्तः क्षितीश त्वमसि शशिनिभैर्भासितस्तत्तमित्रं रोमस्तोमच्छलेनान्तरमिव निरयद्भाति मार्गेषु तेषु ॥ १९७ ॥ सर्वज्ञनामपरिपूर्तिकृते हरोऽपि
मृत्युंजयस्तव गुणान्गणयन्कृतज्ञः ।
अम्भोधिपट्टमभिवीचिनिभान्निजेन
मूर्त्यन्तरे च कुरुते मरुतैष रेखाः ॥ १९८ ॥ न लीलादोलायां न कनकनिकेताग्रशिखरे न तल्पे नाकल्पे न मृदुपवने नाप्युपवने । रति क्वापि प्रापुर्नृवर कवयस्त्वद्गुणगणानुरूपार्थध्यानभ्रमितमतिशून्यभ्रमिकृतः ॥ १९९ ॥ औचित्योचित्य किंचित्क्वचिदपि वचनप्रक्रमं विक्रमश्रीविश्रामावास विश्वोत्तरगुण तनुतां कः स्तुतिं प्रस्तुतिं ते । १. 'सुतः ख २. 'स्त्वमसि' ख.
४८३
Aho ! Shrutgyanam

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522