Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
૩૭૬
काव्यमाला ।
तावल्लालय भूमिपाल भुवि तद्गोपालरूपाननूचानान्पूर्वजवृत्तिलाभमुदितान्संमानदानादिना ॥ १०२ ॥ नित्यं त्वद्वदनारविन्दसदनं वाग्देवता सेवते
त्वं पद्माश्रयभासुरोऽसि जयति त्रैलोक्यसूत्रं त्वयि । भूभृन्मण्डलमौलिमण्डनगुणैरेभिः स्वयं ब्रह्मणः
साधर्म्यं वहसि प्रियंवद मदाशीर्भिस्तदायुर्भव ॥ १०३॥ कल्पान्तेषु यशोभरैस्तव हरेर्दुग्धाधिवासः स्वयं
मार्कण्डस्त्रिदशा पगारयपयः स्नानोत्सवं लप्स्यते । अत्युक्तिः कवितेति नात्र वचसि श्रद्धास्ति चेत्तच्चिरं नन्द त्वं दलितारिपक्ष भवतु प्रत्यक्षमेतत्तव ॥ १०४॥ वितन्वाते विश्वाङ्गणसदसि यावत्तव यश:
प्रतापाभ्यामभ्युल्लसितरुचिवादं विधुरवी । भज स्थैर्यं सोमान्वयतिलक तावत्कसुकृतैः
कृतैर्लभ्यः सभ्यस्त्वमिव गुणदोषैकनिकपः ॥ १०५ ॥ क्व यातु त्वां विना धर्मः क्व ते धर्मे विना रतिः ।
मा द्वयोर्युवयोरस्तु पृथ्वीनाथ पृथग्गतिः ॥ १०६ ॥ अशक्तमेकाङ्क्षितया विहर्तुं महीन्द्र मूर्ध्ना वह धर्ममेनम् । चतुष्पदीं प्राप्य कृति कृतज्ञो विशृङ्खलं खेलति यावदेषः ॥ १०७ ॥ यावद्धर्मस्तावदेव त्रिलोकी यावच्च त्वं तावदेवास्ति धर्मः । तत्रैलोक्याधारभूतस्त्वमेकोऽनन्तं कालं नन्द कल्याणकन्द ॥ १०८ ॥ सर्गेऽस्मिञ्जनिते पुराणकविना सीतांशुबिम्बं भवद्वऋश्रीपुनरुक्तमङ्कमिषतश्छन्नं मषीरेखया । क्ष्मानिर्दूषणभूषण त्वयि गुणैस्त्रैलोक्यलोकं वशी
कुर्वाणे कुसुमायुधोऽप्यधिकता दोषादनङ्गीकृतः ॥ १०९ ॥
चौरस्त्रीकुलटाकुलाश्रुतटिनीसंभेदगर्भे मुहुः
स्नानाधान परोवनीतलकृतस्थानः प्रभावास्पदम् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522