Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला |
स्पृष्टं पुण्येन मरुता मरुतामधिपो नृपम् । किमेतदिति संभ्रान्तमथैनं सान्त्वयञ्जगौ ॥ १२ ॥ गुरोर्विनिग्रहेऽवोचद्यदसत्यलवं भवान् । अदर्शि दुर्गतिस्तेऽसौ तत्पलं मायया मया ॥ १३ ॥ तत्प्रमोदसुधासिन्धून्बन्धून्पश्याधुना दिवि ।
नन्दिनीं द्रुपदस्यापि स्वर्गश्रीपदतां गताम् ॥ १४ ॥ इत्यमर्त्यपतिवाक्यसंमदी स्वर्णदीपयसि धर्मनोदितः । धर्मसूनुरविशद्रवीकृते श्रेयसीव विमलच्छिदि... ॥ १५ ॥ रुक्मपङ्कजनिकुञ्जगुञ्जनैः कर्णकोटर सुधौघवर्षिणः ।
तन्मुदे मधुलिहां पदं तदा तुम्बरुप्रभृतयोऽभजन्भृशम् ॥ १६ ॥ तन्मदाय च दृशामगोचराः सान्द्रमन्द्रमुरजवनस्पृशः । सौरमौर जिकराजयो ययुर्वारिवारणगणस्य गर्जिषु ॥ १७ ॥ तन्मुदे च जलमग्नमूर्तयस्तोयजाकृतिकराननश्रियः । चित्रमारुतलयेन चक्रिरे नर्तनानि सुरनर्तकीगणाः ॥ १८ ॥ इत्यनन्यलयलालितात्मनस्तोयकेलिषु किमप्यजानतः । जाह्नवी वपुषि तस्य निर्ममे मर्त्यताविनिमयेन दिव्यताम् ॥ १९ ॥ कल्पकोटिमदनेन्दुभास्वता कालपावकविवर्तकर्मणा । उद्धृतैरणुभिरुत्तमोत्तमैः लृप्तमूर्तिरिव स व्यराजत ॥ २० ॥ त्रदशीमथ सभामभिव्रजन्प्रेक्षणीयक विधायिनां पुरः । यद्यदेह स दातुमद्भुतं तत्तदैक्षत तदात्महस्तगम् ॥ २१ ॥ राजसूयमखकर्मसिद्धिजं सिद्धगीतिषु निजं पिबन्यशः । शक्रदर्शितपथः पृथूत्सवोऽनुत्सुकः सुरसभां स भेजिवान् ॥ २२ ॥ तत्र संप्रसरदप्सरोगणप्रेक्षणीयकमहान्सहोदरान् । तान्विभावसुविभाभिभाविनो भासितामरसभान्यभालयन् ॥ २३ ॥ अर्के कर्णाभिमन्यू हरिमहसि हरि तत्र गन्धर्वराजे गान्धारीशं कृपीशं गुरुवपुषि वसावष्टमे सिन्धुसूनुम् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522