Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४६०
काव्यमाला |
प्रातः पुत्रवियोगेन तनुमानकदुन्दुभिः । तत्याज देवकीमुख्यैरनुयातः प्रियाजनैः ॥ ३८ ॥ संस्कृत्य सात्वतादीनां तनुं कृत्वा जलक्रियाम् । पार्था वज्रं हरेः पौत्रं स्त्रीश्वादाय ततोऽचलत् ॥ ३९॥ क्रन्दती तत्क्षणत्रस्तोड्डीयमानखगखनैः ।
तदा स्वामिशुचेवाब्धौ ममज्ज नगरी हरेः ॥ ४० ॥ इन्द्रप्रस्थं व्रजन्प्राप्तो विकटामटवीं नरः । सालंकारवधूवारलुब्धै रुद्धो वनेचरैः ॥ ४१ ॥ तानुग्रलगुडा टोपान्गोपान्कोपाद्विलोकयन् । बलाधिक्यमिवाधिज्यं कृच्छ्राच्चक्रेऽर्जुनो धनुः ॥ ४२ ॥ तस्य नष्टास्तदा पृष्ठादधमर्णा इवेषवः । आकृष्टापि नवोढेव न ज्या सन्मुखमाययैौ ॥ ४३ ॥ सेखीशिक्षादयः क्षिप्रं बालायाः प्रियसंगमे । अथ मन्त्रोक्तयस्तस्य रणेऽस्मिन्विस्मृतिं ययुः ॥ ४४ ॥ किं स्वप्नोऽयं किमन्योऽहमिति भूरिवितर्किणः । पार्थस्य पश्यतः कामं कामिनीर्दस्यवोsहरन् ॥ ४५ ॥ न. शेकिरे ग्रहीतुं तैर्दृश्यभासो वरस्त्रियः । अदृष्टरक्षिता भाग्यहीनैरौषधयो यथा ॥ ४६ ॥ प्रवेष्टुं वर्त्म देहीति पृथिवीं प्रणमन्निव । न्यग्मुखोऽजनि मन्वानो जीवितं फल्गु फाल्गुनः ॥ ४७ ॥ गतेषु हृतदारेषु तदा दुःखाज्जगुर्जनाः । अहो विश्वजयी जिग्ये गोपैर्धिग्विधिवल्गितम् ॥ ४८ ॥ इत्युक्तः कर्णयनैन्द्रिरिन्द्रप्रस्थं पुरं गतः । प्रधान वृष्णिवामाक्षीवज्रदारुकसंयुतः ॥ ४९ ॥
१. 'कृतजलक्रियम्' ख. २. इदं पद्यं ख ग - पुस्तकयोर्नास्ति ३. 'तेषु दुःखाजना जगुः' ख-ग. ४. 'संगतः' ख-ग.
Aho ! Shrutgyanam

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522